SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ ४२८ जम्बूद्वीपप्राप्तिसूत्रे दरतनुलक्षणेषु तनुकाम् कृशाम् पुनः कीदृशी वर्तते तदाह त्रिषु ताम्रां त्रिषु दृगन्तापरयोनिलक्षणेषु स्थानेषु ताम्राम्-रक्ताम् तथा-त्रिवलिकाम्-त्रयो वलयो मध्यवर्ति रेखारूपाः यस्याः सा तथा ताम् त्रिवलिकत्वं स्त्रीणा मति प्रशस्यं पुंसां तु न तथाविधम् । तथा व्युताम्-त्रिषु स्थानेषु स्तनजघनयोनिलक्षणेषु उन्नताम् तथा त्रिगम्भीराम् त्रिषु नाभिसत्त्व स्वररूपेषु गम्भीरां धृतगाम्भीर्याम् तथा त्रिषु कृष्णाम् त्रिषु रोमराजी चूचुक कनीनिकारूपेषु अवयवेषु कृष्णां कृष्णवर्णाम् तथा त्रिषु श्वेतां त्रिषु दस्मितचक्षुर्लक्षणेषु श्वेतवर्णाम् तथा व्यायताम् त्रिषु वेणीबाहुलता लोचनेषु आयतां दोर्घाम् तथा त्रिषु च विस्तीर्णाम् त्रिषु श्रोणिचक्रजघनस्थली नितम्बस्थानेषु विस्तीर्णाम् ॥१॥ तथा 'समसरीरं' समशरीराम् समं चतुरस्त्रं संस्थानं यस्या सा समचतुरस्रा समसंस्थानत्वात् तथा-'भरहे वासंमि स सबमहिलप्पहाणं' भारते वर्षे भरतक्षेत्र सर्वमहिलाप्रधानाम् पुनः कीदृशी सुभद्राम्‘सुंदरथणजघणवरकरचलणणयणसिरसिजदसणेजण - मध्यमें कटिभागमें, उदर में एवं शरीर में कृश था. तीन स्थानों में नेत्र के प्रान्त भागो में, अघरोष्ठ में, एवं योनिस्थान में रक्त-लाल था, त्रिवलियुक्त था. तोन स्थानों में स्तन जघन एवं योनिरूप स्थानों में उन्नत थां. तीन स्थानों में नाभि में, सत्त्व में और स्वर में गंभीर था. तीन स्थानों में रोमरानि चुचुक, और कनिनोका में कृष्णवर्णोपेत था. तीन स्थानों में दन्त स्मित और चक्षुरूप स्थानों में श्वेतवर्णोपेत था. तीन स्थानों में वेणी, बाहुलता और लोचन रूपस्थानों में- यह लम्बाई युक्त था तथा तीन स्थानों में- श्रोणिचक्र, नघनस्थली और नितम्ब इनमें चौड़ाई से युक्त था. इस सब विशेषणों का कथन करने वालो गाथा इस प्रकार से है __ "तिसु तणुअंतिसु तंब तिवलीग ति उण्णयं ति गंभीरं । तिमु कालं तिसु सेअं तिमायत तिसुय विच्छिण्णं ॥१॥ (समसरीरं) समचतुरस्रसंस्थानवाला होने से यह सुभद्रारत्न बहुसमरभणोय शरीरवाला था. (भरहे वासंमि सव्वमहिलप्पहाणं) भरत क्षेत्र में यह रत्न समस्त महिलाओं વાળ થઈ જતું. હતું. એ સુભદ્રા સ્ત્રી ૨ની મધ્યમાં-કટિ ભાગમાં ઉદરમાં અને શરીરમાં એ ત્રણ સ્થાન માં કૃશ હતું. ત્રણ સ્થાનોમાં–નેત્રના પ્રાન્ત ભાગમાં, અધરાષ્ટ્રમાં તેમજ નિસ્થાનમાં એ લાલ હતું. તે ત્રિવલિ યુક્ત હતું. ત્રણ સ્થાનમાં-સ્તન જઘન અને ચનિ રૂપ સ્થાનેમાં તે ઉન્નત હતું. ત્રણ સ્થાનેમાં નાભિમાં સત્તામાં અને સ્વરમાં એ ગંભીર હતું. ત્રણ સ્થાનમાં-મરાજિ, ચુચુક અને કનીનિકામાં એ કૃષ્ણવર્ણોપેડ હતું, ત્રણ સ્થાનમાં દત્ત, સ્મિત અને ચક્ષુ રૂપ સ્થાનોમાં એ વેતવર્ણોપેત હતું. ત્રણ સ્થાનમાં વેણી, બાહલતા અને લેાચન રૂપ સ્થાનમાં એ લંબાઈ યુત હતું. તેમજ ત્રણે સ્થાને માં શ્રેણિચક્ર જઘન સ્થલી અને નિતંબ એ સ્થાનમાં એ પહેલાઈયુફત હતું. એ સર્વે વિશેષણનું કથન પ્રકટ કરનારી ગાથા આ પ્રમાણે છે – "तिसु तणुअं तिसु तंब तिवलीग ति उण्णयं तिगभीरं । तिसु कालं तिसु से ति आयतं तिसुय विच्छिण्ण ॥९॥ (समसरीर) सभयतुरस्त्र संस्थान पाडापाथी सुभद्रारत्न समशरी२ पातु (भरहे वासंमि सव्व महिलपहाणं) भरत क्षेत्र मे न समस्त मलिना ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy