SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रप्तिसूत्रे त एव रमणीयः सुन्दरः भूमिभागः प्रज्ञप्तः ' से जहानामए , स यथानामक:-आलिङ्गपुष्कर इति वा तत्र 'आलिंगपुक्खरेइ वा' आलिङ्गपुष्करः -मृदङ्गामुखपुटः' इति शब्दः स्वरूपनिर्देशे वा शब्दो विकल्पे, मृदङ्गमुखपुटवद-बहुसमरमणीयइत्यर्थः । यावच्छब्देन- आलिङ्गपुष्कर इति वा इत्यन्तं राजप्रश्नीयसूत्रस्य पञ्चदश सूत्रादारभ्यैकोनविंशतितमसूत्रस्थ नानाविध पञ्चवर्णैः इत्यन्तः पूर्वं यानि पदानि तानि सकलानि संग्राह्याणि । तदर्थश्च तत्रैव मत्कृतायां सुबोधिनीटीकायां द्रष्टव्य इति । तथा 'णाणाविहपंचवण्णेहि' नानाविधपञ्चवर्णैः-अनेकप्रकारकपञ्चवर्णे 'मणीहि तणेहि उवसोभिए' मणि भिस्तृणैश्च उपशोभित इति । एतानि पदानि तदर्थश्च कीदृशस्तैर्मणिभिस्तुणे स्स भूमिभाग उपशोभित इति जिज्ञासायामाह 'तं जहा' तद्यथा 'कित्तिमेहिं चेव' कृत्रिमैः शिल्पिकर्षकादिप्रयोगनिष्पन्नः 'अकित्तिहिंचेव' अकृत्रिमैः रत्न खनौ भूमौ च स्वतः संजातैरिति । विह पंच वण्णेहि मणीहि तणेहिं उवसोभिए-तं जहा कित्तिमेहिं चेव अकित्तिमेहिंचेव" हे गौतम ! दक्षिणा भरत का बहुसमहोने से भूमिभाग रमणीय कहा गया है. वह ऐसा बहुसम है जैसा कि आलिङ्ग-मृदङ्ग का मुखपृष्ट होता है. यहाँ पर इति शब्द स्वरूपनिर्देश में वीर 'बा" शब्द विकल्प में प्रयुक्त हुआ है. यहाँ यावत् शब्द राजप्रश्नीय सूत्र के 'आलिंगपुकवरेइ" इस १५वें सूत्र से लगाकर १९ वे सूत्र के "नानाविह पंचवण्णेहिं" यहाँ तक के पाठ में जितने भी पद आये हैं वे सब यहाँ गृहीत किये गये हैं इन समस्त पदों की व्याख्या वहीं पर मैने उसकी सुबोधिनी टीका में कर दी है-अतः वहीं से यह सब कथन जानलेना चाहिए वहाँ पर का जो अनेक प्रकार के पंचवर्णों वाले मणियों से और तृणों से भूमिभाग उपशोभित कहा गया है सो ये मणि और तृण कृत्रिम शिल्पियों द्वारा एवं कर्षकों द्वारा प्रयोग से निष्पन्न हुए भी है । भगे पण्णत्ते-से जहानामए आलिंगपुक्खरे ईवा जाव णाणाविहपंचवण्णेहि मणिहि तणेहि उवसोभिए तंजहा कित्तिमेहि चेव अकित्तिमेहि चेव गौतम ! क्षिा मरतना ભૂમિભાગ બહુસમ હોવાથી રમણીય લાગે છે. તે આલિંગ મૃદંગના મુખ પૃષ્ઠ જે બહુ सभ छ અહી ઈતિ શબ્દ સ્વરૂપ નિદેશમાં અને વા” શબ્દ વિકલ્પ માટે પ્રયુક્ત થયેલ छे. महा यावत् ४थी २१४५श्नीय सूत्रना "आलिंग पुक्खरेई वा" । १५ मा सूत्रथी भांडानमा सूत्रन। 'नानाविह पचवण्णेहिं" मी सुधीना ५४मा २८मा परे। मावेस છે તે સર્વે અહીં ગૃહીત થયેલા છે. આ સર્વ પદની વ્યાખ્યા મેં ત્યાં જ તેની સુધિની ટીકામાં કરી છે તેથી ત્યાંથી જ આ બધું કથન જાણી લેવું જોઈએ ત્યાંને ભૂમિ ભાગ જે અનેક પ્રકારના પાંચ વર્ણોવાળા મણિએ તેમજ તૃણેથી ઉપશોભિત કહેવાય છે. તે આ સર્વ મણિ અને તૃણે કૃત્રિમ શિહિપ વડે તેમજ કર્ષકે વડે પ્રગથી નિષ્પન્ન પણ થયેલા છે અને અકૃત્રિમ રત્ન ખાણમાં તેમજ ભૂમિમાં સ્વતઃ સ્વભાવથી જનિત પણ થયેલા છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy