SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ ८१९ प्रकाशिका टीका तृ.३ वक्षस्कारासू० २४ ऋषभकूटविजयवर्णनम् त्वा रथं परावत्तियति 'परावत्तित्ता' परावर्त्य 'जेणेव विजयखधावारणिवेसे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ' यत्रैव विजयस्कन्धावारनिवेशो यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाव' अत्र यावत्पदात् तुरगान् निगृह्णाति रथं स्थापयति ततः स्थनात् प्रत्यवरोहति मज्जनगृहं प्रविशति प्रविश्य स्नाति मज्जनगृहात्प्रतिनिष्क्रामति भुङ्क्ते बाह्योपस्थानशालायां सिंहासने उपविशति श्रेणी प्रश्रेणीशद्वयति क्षुद्रहिमवद्गिरिकुमारस्य देवस्यअष्टाहिकाकरणम् अष्टदिनपर्यन्तंमहामहोत्सवं सन्दिशति ताश्च कुर्वन्ति आज्ञप्तिकां च प्रत्यर्पयन्तीति ग्राह्यम् 'चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्टाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ' ततश्च तदिव्यं चक्ररत्नम् क्षुद्रहिमवद्गिरिकुमारस्य देवस्य अष्टाहिकायां तदेव विजयोपलक्षिताष्टदिनपर्यन्तायां महामहिमायां महोत्सव विशेषायां निवृत्तायां सत्याम् आयुधगृहशालतः प्रतिनिष्क्रामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'जाव दाहिणि उसने वहाँ से अपने रथ को लौटाया (परावत्तित्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ) रथ को लौटाकर फिर वह जहां पर विजयस्कन्धावार का पडाव पड़ा हुआ था, और उसमें भी जहां पर बाह्य उपस्थानशाला थी वहां पर आया । (उवागच्छित्ता जाव चुल्लहिमवंतगिरिकुमारस्स अट्टाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ) बहां आकर के उसने यावत् क्षुद्रहिमवगिरिकुमार नाम के देव के विजयोपलक्ष्य में आठ दिन तक महामहोत्सव किया जब आठ दिन का महामहोत्सव समाप्त हो चुका- तब वह चक्ररत्न आयुधशाला से बाहर निकला- यहाँ जो "यावत्" शब्द का प्रयोग हुआ है उससे "तुरगान् निगृह्णाति,- रथं स्थापयति, ततः प्रत्यवरोहति, मज्जनगृहं प्रविशति, स्नाति, मज्जनगृहात्प्रतिनिष्क्रामति, भुङ्क्ते वाह्योपस्थानशालाया-सिंहासने उपविशति, श्रेणीप्रश्रेणी शब्दयति, क्षुद्रहिमवद्गिरि कुमारस्य देवस्य अष्टान्हिका करणं अष्टदिनपर्यन्तं सन्दिशति, ताश्च कुर्वन्ति, आज्ञप्तिकां च प्रत्यर्पयन्ति" इस पाठ का ग्रहण हुआ है। इन पदों की बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ ) २थन पाछ। पान पछी त च्या विजय સ્કંધાવારનો પડાવ હતો અને તેમાં પણ કર્યા બાહ્ય ઉપસ્થાન શાળા હતી ત્યાં આવ્યા. ( उवागच्छित्ता जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अठ्ठाहियाए महामहिमाए णिवत्ताए समाणीप आउहघरसालाओ पडिणिक्खमइ) त्यां भावीन તેણે યાવત્ ક્ષુદ્ર હિંમવંત ગિરિકુમાર નામક દેવના વિજયપલક્ષ્યમાં આઠ દિવસ સુધી મહામહેત્સવ ઉજળે. જ્યારે આઠ દિવસને મહામહોત્સવ સમાપ્ત થઈ ગમે ત્યારે તે ચક્કર આયુધ શાળામાંથી બહાર नीज्युं मही २ यावत्' शान। प्रयोस ७२वाभा मा छे, तनाथी "तुरगान् निगृह्णाति रथं स्थापयति, ततः प्रत्यवरोहति, मजनगृहं प्रविशति, स्नाति, मजनगृहात्प्रतिनिष्कामति, भुङ्क्ते, बाह्योपस्थानशालायां सिंहासने उपविशति, श्रेणीप्रश्रेणि शब्दयति, क्षुद्रहिमवद् गिरिकमारस्य देवस्य अष्टाहिकाकरणं अष्टदिनपर्यन्तं सन्दिशति, ताश्च कुर्वन्ति, आज्ञप्तिकांच प्रत्यर्पयन्ति ये 48 संगृहीत थये। छ. से पहोनी व्याज्या ५७i यथास्थाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy