SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० २२ सप्तरात्र्यनंतरीयवृत्तवर्णनम् लज्जा श्रीः-लक्ष्मीः धृतिः- धैर्यम् कीर्तिः यशः एतेषां धारकः नरेन्द्र नरस्वामिन् लक्षणसहस्त्रधारक ! तत्र लक्ष्यन्ते चिह्नयन्ते यैः तानि लक्षणानि हस्तादि विद्याधनजीवितरेखारूपाणि तेषां तहस्त्रं तस्य धारकः तस्य सम्बोधने हे लक्षणसहस्रधारक ! 'रायमिदं णे चिरंधारे' नः अस्माकम् इदम् राज्यं चिरंधारय पालय अस्मद्देशाधिपतिर्भव चिरं कालं यावदिति गाथार्थः ॥१॥ "हयवइ गयवइ णरवइ णवणिहिवइ भरहवासपढमवई । वत्तीस जणवय सहस्सराय सामी चिरं जीव ॥२॥" हे हयपते ! हे गजपते ! हे नरपते ! नवनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशज्जनपदसहस्त्राणां द्वात्रिंशदेशसहस्त्राणाम् ये राजानः तेषां स्वामिन् । चिरं जीव चिरकालं जीवन धारय अयम् अस्या गाथाया अर्थः ॥२॥ कारक ! हे हो श्रीलक्ष्मी, धृति संतोष, कीर्ति-यश के धारक ! नरेन्द्रलक्षणसहस्त्रधारक ! अथवा-हे नरेन्द्र नर-स्वामिन् ! हे लक्षणसहस्त्रधारक ! विद्या, धन, जीवन आदि को हजारों रेखाओं को चिह्नों को धारण करने वाले ! आप हमारे इस राज्य का चिर काल तक पालन करो-आप हमारे देश के चिरकाल तक अधिपति बनो ॥१॥ 'हयवइ गयवइ णरवई णवणिहिवइ भरहवास पढमवई । वत्तीसजणवयसहस्सरायसामी चिरं जीव ॥२॥ पढमणरीसर ईसर हिअईसर महिलियासहस्साणं । देवसयसाहसीसर चोद्दहरयणीसर जसंसी ॥३॥ सागरगिरिमेरागं उत्तरवाईणमभिजिथं तुमए । ता अम्हे देवाणुप्पियस्त विसए परिवसामो ॥४॥ हे हयपते ! हे गजपते ! हे नरपते ! हे नवनिधिपते ! हे भरतक्षेत्रप्रथमपते ! हे द्वात्रिशज्जनपद सहस्त्र नरपति स्वामिन् ! आप चिरकाल तक इस धरा धाम पर जीवितरहे ॥२॥ મિન ! હે લક્ષણુ સહસ્ત્ર ધારક-વિદ્યા, ધન, વગેરેની હજાર રેખાઓ ચિન્હને ધારણ કરનાર ! આપશ્રી અમારા એ રાજ્યનું ચિરકાળ સુધી પાલન કરે, આપશ્રી અમારા દેશના ચિરકાળ સુધી અધિપતિ બની. ૧ "हयवइ गयवइ णरवइ णवणिहिवइ भरहवासपढमवई । बत्तीस जणवय सहस्सरायसामी चिरं जीव ॥२॥ पढमणरोसर इसर हिअइसर महिलिया सहस्साणं । देवसय साहसीसर चोद्दहरयणीसर जसंसी ॥3॥ सागर गिरि मेरागं उत्तरवाईण मभिजिअ तुमए । ता अम्हे देवाणुप्पियस्स विसप परिवसामो ॥४॥ હે હપતે ! હે ગજપતે ! હે નરપત ! હે નવનિધિપતે ! હે ભરત ક્ષેત્ર પ્રથમપતે ! હે દ્વાન્નિશજજન પદ સહસ્ત્ર નરપતિ સ્વામિન્ ! આપશ્રી ચિરકાળ સુધી આ ધરાધામ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy