SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'जुगमुसलमुठि जाव त्ति' युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिः वर्ष वर्षति वृष्टि करोति । प्रचण्डवृष्टिं करोतीत्यर्थः 'तए ण तस्स भरहस्स रण्णो इमेयारूवं अन्भत्थियं चिंतिय कप्पियं पत्थियं मणोग संकप्पं समुप्पणं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था', ततः उक्तचिन्तासमुत्पत्यनन्तरं खलु तस्य भरतस्य राज्ञः इममेतद्रपम्-एतादृशम् अभ्यर्थितं चिन्तितं कल्पितं प्रार्थितंमनोगतं संकल्पं समुत्पन्न ज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहस्त्राणि चतुर्दश द्वे सहस्रे स्वाङ्गाधिष्ठातृ देवभूते इत्येवं षोडश देवसहस्त्राः सन्नद्ध प्रवृत्ताश्चाप्यभवन् सङग्रामं कर्तुम् उद्यता अभूवन जाताः कथं सन्नधु प्रवृत्ता इत्याह-'तरणं ते देवाः सण्णद्धबद्धवम्मियकवया जाव गहि आउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति' ततः खलु ते षोडसहशस्त्रसंख्यका देवाः सन्नबद्धवम्मितकवचाः सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः अतएव वर्म लोहकत्तलादि रूपं सजातमस्येति वम्मितम् शरीरे संलग्नीकतम् एतादृशं कवचं शरीरत्राणकं येषां ते तथा तथा यावत् पदात् उत्पीडितशरासन पट्टिकाः पिनद्धग्रेवेयबद्धाविद्धविमलवरचिन्हपट्टाश्च तत्र उत्पीडिताः गाढं गुणारोमुसल एवं मुष्टि प्रमाण जलधाराओं से यावत् वरसा बरसा रहा है ? (तए णं तस्स भरहस्स रण्णो इमेयारूवे अज्झत्थियं चिंतियं कप्पियं पत्थियं मणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था) इस प्रकार के आध्यात्मिक, चिन्तित, प्रार्थित मनोगत उद्भूत हुए भरत राजा के संकल्प को जान कर के १६ हजार देव-१४ रत्नों के १४ हजार और अपने शरीर के रक्षक २ हजार देव इस प्रकार से मिलकर १६ हजार देव संग्राम करने के लिये उद्यत हो गये (तए णं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिमाउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति) तब वे देव सन्नद्धवद्ध वर्मित कवच यावत् गृहीत आयुध प्रहरण होकर जहां वे मेघमुख नामके नागकुमार देव थे वहां पर आये 'सण्णद्धबद्धगहिआ उहप्पहरणा' इन पदों की व्याख्या पीछे कई जगह की जा चुकी है अतः वहीं से इसे देखनी चाहिये यहां यावत्पदसे 'उत्पीडितशरासनपट्टिकाः पिनद्धग्रैवेयबद्धाबिद्धविमलवरचिह्नपट्टाश्च' इन प्रमाण धारासायी यावत् वृष्टि ॥ २१ छ त पण तस्स भरहस्स रण्णो इमेयारूवे अज्झस्थियं चिंतिय कप्पियं पत्थिय मणोगय संकप्पं समुप्पण्णं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था) ॥ तन माध्यात्मि(शत प्राथित मनोगत ઉદ્દભુત થયેલા ભરત નરેશના સંક૯૫ ને જાણ ને ૧૬ હજાર દે-૧૪ ના ૧૪ હજાર અને તેમના શરીરના રક્ષક બે હજાર આ પ્રમાણે મળીને ૧૬ હજાર દે સંગ્રામ કરવા Gधत य गया. (तएणं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति ) त्या त हेवे। सन्नद पद्ध. વમિત કવચ ચાવ-ગૃહીત આયુધ પ્રહરણ વાળા થઈ ને જ્યાં તે મેઘમુખ નામે નાગ भारता त्यां पांच्या. “सणद्धवद्धगहिआउहप्पहरणा" से पहोनी व्याच्या પાછળ અનેક સ્થાને કરવામાં આવી છે. એથી જિજ્ઞાસુજનેએ ત્યાંથી જાણી લેવું અહી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy