SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कार: सू० २० वर्षावर्षणानन्तरीय भरतकार्य विवर्णनम् ७७३ विद्युदिवाचरन्ति विज्जयायंति विज्जुयायित्ता खिप्पामेव जुगमुसलमुट्ठिप्यमाणमेत्ताहिं धाराहिं ओघमे सत्तरतं वासं वासिउं पवत्ता यावि होत्था' विद्युदायित्वा क्षिप्रमेव युगमुशलमुष्टिप्रमाण मिताभिः धाराभिः ओघमेवं सप्तरात्रं सप्तरात्रिप्रमाणकालेन वर्ष वर्षितुं प्रवृत्ता - चाप्यभवन् ॥ सु. १९ ॥ इति व्यतिकरे सम्बन्धे यद्धरताधिपः करोति तदाह - "तरणं से भरहे" इत्यादि मूलम् - तणं से भर गया उपि विजयक्खंधावारस्स जुगमुसलमुट्ठिप्यमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरतं वासं वासमाणं पासइ पासित्ता चम्मरयणं परामुसइ तए णं तं सिखिच्छसरिसरूवं वढो भाणि - यव्वो जाव दुवालसजोयणाईं तिरिअं पवित्थरइ तत्थ साहियाई तरणं से भरहे राया सक्खंधावारबले चम्मरयणं दुरूहइ दुरूहेत्ता दिव्वं छत्तरयर्ण परामुसइ तरणं णवणउइसहस्स कंचणसला गपरिमंडियं महरिहं अउज्झं णिव्वणसुपसत्यविसिठ्ठलट्ठकं चणसुपुट्ठदंडं मिउराययवट्ट लट्ठ अरविंद कण्णि समाणरूवं वत्थिपए से अ पंजरविराइअं विविहभत्तिचित्तं मणिमुत्त पवाल तत्ततवणिज्ज पंचवण्णिअघोअरयण रूवरइयं रयणमरीईसमोपपणा कप्पकारमनुरंजिएल्लिअं रायलच्छिविधं अज्जुण सुवण्ण पंडुरपच्चत्थु अपट्टदेस भागं तहेव तवणिज्ज पट्ट धम्मंत परिगये अहिअ सस्सिरीअं सारयस्यणिअरविमलपडिपुण्णचंद मंडलस माणरूवं णरिंदवामप्पमाणपगइवित्थडं कुमुदसंडघवलं रण्णो संचारिमं विमाणं सूगतववायवुट्ठिदोसाण यखकरं तवगुणेहिं लद्धं अहयं बहुगुणदाणं उऊण विवरी असुहक यच्छायं । छत्तरयणं पहाणं सुदुलहं अप्पपुण्णाणं ||१|| पमाणराईण तवगुणाण फलेगदे सभागं विमाणवासे वि दुल्लहतरं वग्घारिअमल्लदामकलावं हल्के - २ रूप में गर्जने लगे । और शीघ्रता से चमकने लगे- विजली के जैसे आचरण करने लगे (विज्जुयायित्ता खिप्प: मेव जुगमुसलमुट्ठिप्यमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरसं वासं वासिउं पवत्तायावि होत्था) फिर वे विजलियों को चमकाकर बहुत ही शीघ्रता से युग मुसल, एवं मुष्टि प्रमाण परिमित धाराओं से सात दिन तक पुष्कलसंवर्तक मेघादिको वरसाते रहे || १९ ॥ साग्या. (विज्जुयायित्ता ख्रिप्पामेव जुगमुलल मुट्ठियमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरन्तं वासं वासिउं पवत्तायाविहोत्था) पछी तेथे विद्युते। शुभअवी ने हम शीघ्रताथी युग- मुसल, તેમજ સુષ્ટિ પ્રમાણ પરિમિત ધારાએથી સાત-દિવસ રાત સુધી પુષ્કલ પ્રમાણુથી સંવક મેઘાદિકાને વરસાવતા રહ્યા. ૫૧૯ા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy