SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू. १७उत्तरार्द्धभरतविजेतव्यजनस्वरूपनिरूपणम् ७३७ शशीव चन्द्र इव मेघान्धकार निवहात् मेघतमः समूहात् । 'तएणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणोअं एज्जमाणं पासंति' ततो गुहातो निर्गमनानन्तरं खलु ते आपातकिराताः भरतस्य राज्ञः अग्रानीकं सैन्याग्रभागम् 'एज्जमाणं' इयदागच्छत् पश्यन्ति 'पासित्ता' दृष्ट्वा 'आसुरुत्ता' आशुरुप्ताः शीघ्रक्रुद्धाः 'रुट्ठाः' तोषरहिताः 'चंडिक्किा ' चाण्डिक्यिताः रोषयुक्ताः 'मिसिमिसेमाणा' क्रोधवशात् दीप्यमानाः 'अण्णमण्णं सदावेंति' अन्योऽन्यं शब्दयन्ति अह्वयन्ति 'सदावित्ता' शब्दयित्वा आहृय 'एवं क्यासी' एवं बक्ष्यमाणप्रकारेण अवादिषुरिति किमवादिषुरित्याह –'एसणं' इत्यादि 'एसणं देवाणुप्पिया! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्वमागच्छई' एषः खलु देवानुप्रियाः ? कश्चित् अज्ञातनामकोऽप्रार्थितप्रर्थकः दुरन्तप्रान्तलक्षणः हीनपुण्यचातुद्देशेः ही श्री परिवर्जितः यः खलु अस्माकं विषयस्य देशस्य उपरि वीर्येण आत्मशक्त्या 'हव्वं ति' शीघ्रको समुद्र के शब्द से व्याप्त हुई से करता २ उस तिमिस्र गुफा के उत्तर दिशा के द्वार से मेघकृत अंधकार कि समूह से चन्द्रमा की तरह निकला ( तएणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एउजमाणं पासंति ) उन आपात किरातोने भरत राजा की अग्रानीक कोसैन्यानभाग को आते हुए देखा- (पासित्ता आसुरत्ता रुद्वा चडक्किया कुविया मिसिमिसेमाणा अण्णमण्णं सहावेंति ) देखकर वे उसी समय क्रुद्ध हो गये. रुष्ट-तोषरहित हो गये, रोष से युक्त हो गये, और क्रोध के वश से लाल पीले हो गये. इसी स्थिति में उन्होंने एक दूसरे को बुलाया और (सहावित्ता एवं वयासो) बुलाकर इस प्रकारकहा (एसणं देवाणुप्पिया ! कोइ (अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं अम्हं वितयस्स उवरिं विरिएणं हव्व मागच्छइ ) हे देवानुप्रियो ! यह अज्ञात नामवाला कोई व्यक्ति कि जो अपनी मौत का चाहना कर रहा है , तथा दुरन्त प्रान्त लक्षणों वाला है एवं जिस का जन्म हीन पुण्यवाली कृष्णपक्ष की चतुर्दशी में हुआ है तथा जो लज्जा एवं વ્યાસ કરતે તે તમિસ્રા ગુફાના ઉત્તર દિશાના દ્વારથી મેઘકૃત અંધકારના સમૂડમાંથી ચન્દ્ર भानीमनीया. (तपणं ते आवाडचिलाया भरहस्स रणो अगाणोयं पज्जमाणं पासंति) a आपात शत भरत २०ी अयानी ने सैन्याश्रमाने- आता लयो (पासित्ता आसुरत्ता सट्टा चंडक्किया कुविया मिसिमिसेमाणा अण्णमण्णं सदावेंति) ने न तोतरता દ્ધ થઈ ગયા, રુટ તેષરહિત થઈ ગયા રેષથી યુક્ત થઈ ગયા. અને કૈધાવિષ્ટ થઈને લાલ પીળા थध भयावी स्थितिमा तमणे से भागने माता-या अने (सद्दावित्ता एवं वयासी) पीने ५२२५२ मा प्रमाणे ४यु (पलणं देवानुप्पिया! केई अपत्थियपत्थिए दुरंतपंतलवणे हीणपुण्णंचाउबसे हिरि सिरिपरिवजिए जेणं अम्हे विसयस्स उवरिं वोरिएणं हव्व मागच्छइ) देवान અજ્ઞાતનામ ધારી કોઈ પુરુષ કે જે પોતાના મૃત્યુને આમંત્રી રહેલ છે દુરંત પ્રાન્ત લક્ષણે વાળે છે અને જેને જન્મ હીન પુણ્યવાળી કૃષ્ણ પક્ષની ચતુર્દશી ના દિવસે થયેલ છે તથા જે લજજા અને લક્ષમી થી હીન છે– અમારા દેશ ઉપર પોતાની શક્તિ વડે આક્રમણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy