SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ७०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'तरणं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणवरणा दंडरयणेणं महया महया सद्देण कौंचारखं करेमाणा' ततः आकुट्टनादनु खलु तमिस्रगुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणनाम्ना सेनापतिना दण्डरत्नेन महता महता शब्देन त्रिः कृत्वः - त्रीन् वारान् आकुट्टितौ सन्तौ महता महता शब्देन दीर्घतरनिनादिनः क्रौंचस्य पक्षिविशेषस्येव बहुव्यापित्वात् य आरवः शब्दः तं कुर्वाणौ 'सरसरस्स सि अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणो 'सगाई सगाई' स्वके स्वके- स्वकीये स्वकीये 'ठाणाई' स्थानेऽवष्टम्भभूत तोडकरूपे ' पच्चीस कित्था ' प्रत्यवाष्वाष्किषाताम् स्वस्थानात् प्रत्यपससर्पतुः 'तरण से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्लदुवारस्स कवाडे विहाडे ' ततः कपाटप्रत्यपसर्पणादनु खलु स सुषेणः सेनापतिः तमिस्त्रागुडायाः दाक्षिणात्यस्य द्वारस्य कपाटी विघाटयति उद्घाटयति यद्यपि इदें सूत्रमावश्यकचूर्णी वर्द्धमानसूरिकृतादिचरिते च न दृश्यते, तदाऽव्यवहित पूर्वसूत्रे एव कपाटोद्घाटनम् अभिहितम्, यदि चैतत्सूत्रादर्शानुसारेण इदं सूत्रमवश्यं व्यारत्न पटका (तणं तिमिस गुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेण महया २ सद्देणं तिखुत्तो आउडिया समाणा महया २ सदेणं कोचारवणं करेमाणी) इसतरहतिमिस्र गुहा के दक्षिणदिग्वर्ती द्वार के किवाड़ जो कि सुषेण नामक सेनापति रत्न के द्वारा तीन -बार दण्ड रन के पटकने से जोर जोर का शब्द जिस प्रकार निकले इस ढंग से पटकने पर, दीर्घतर शब्द करनेवाले क्रौंच पक्षी की आवाज की तरह आवज करते हुए तथा ( सरसरस्स सगाई २ ठाणई) सर सर इस तरह का शब्द करते हुए अपने स्थान से विचलित हों गयेसरक गये (तएण से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्लस्स दुबारस्स कवाडे विहाडेइ) इसके बाद उस सुषेण सेनापतिने तिमिस्र गुहाके दक्षिण दिग्वर्ती किबाडों को उद्घाटित कर दिया यद्यपि यह सूत्र आवश्यक चूर्णी में और वर्द्धमान सूरि कृतादि चरित्र में नहीं उपलब्ध होता है इसकारण व्यवहित पूर्व सूत्र में ही कपाटोद्घाटन कहा गया है. ऐसा जानना चाहिए। और यदि भक्षु वार लेर-लेस्थी 'डरत्न पछाडयो (तरणं तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडा सुसेजसेणावरणा दंडरयणेण महया २ सद्देणं तिखुत्तो आउडिया समाणा महया २ सणं कोचारवं करेमाणा ) या प्रमाणे तिभिखा गुशना दक्षिणु द्विश्वर्ती द्वाश्ना કમાડા કે જેમને સુષેણ સનાપતિએ ત્રણ વાર ઢંડ રત્નના જોર જોરથી શબ્દ થાય તેમ પ્રતાડિત કર્યાં અને પ્રતાડિત થવાથી દીધ`તર અવાજ કરનારા ક્રૌંચ પક્ષની જેમ અવાજ डरता तथा (सरसस्स सगाई २ ठाणा ) सर સર આ પ્રમાણે શબ્દ કરતા પેાતાના સ્થાનથી વિચલિત થઈ ગયા એટલે કે કમાડા પેાતાના સ્થાન પરથી ખસી ગયા. (સાળં से सुसेणे सेजावई तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडे विहाडेह) त्यारमां ते सुरेष्ट સેનાપતિએ તિમિસ ગુફાના દક્ષિણ દિશ્વતી ક્રમાડા;ને ઉદ્ઘાટન કર્યા જોકે આા સૂત્ર આવશ્યક ચૂર્ણિમાં અને વષૅમાન સૂરીકૃતાઢી ચારિત્રમાં ઉપલબ્ધ થતું નથી એથીજ અન્યવહીત પૂર્વ સૂત્રમાં જ કપાટટ્ટુઘાટન કહેવામાં આવ્યુ છે. અને જો એ સૂત્ર અહી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy