SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रप्तिसूत्रे साधयित्वा अग्रयाणि वराणि रत्नानि प्रतीच्छ, अग्रयाणि वराणि रत्नानि प्रतीष्य ममैतामाज्ञप्तिका प्रत्यर्पय, ततः खलु स सेनापतिः बलस्य नेता भरते वर्षे विश्रुतयशाः, महाबलपराक्रमः, महात्मा, ओजस्वी तेजोलक्षणयुक्तः, म्लेच्छभाषाविशारदः, चित्रचारुभाषी, भरते वर्षे निष्कुटानां निम्नानांच दुर्गमानां च दुष्प्रवेशानां च विशायकः, अस्त्रशस्त्रकुशलः अर्थशास्त्र कुशलो वा रत्न सेनापतिः सुषेणं भरतेन राशा एव मुक्तः सन् हृष्टतुष्ट चित्तानन्दितः यावत् करतलपरिगृहीत दशनखं शिरसावत्त मस्तके अंजलि कृत्वा एवं स्वामिन् ! तथेति आशा याः विनयेन वचनं प्रतिश्रृणोति, प्रतिश्रत्य भरतस्य राक्षः अस्तिकात् प्रतिनिष्कामति प्रतिनिक्रम्य यत्रैव स्वस्य आवासः तत्रैवोपागच्छति, उपागत्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा पवमवादीत् क्षिप्रमेव भो देवानुप्रिय ! आभिषेक्यं हस्तिरत्नं प्रतिकल्पय हयगजरथ प्रवर यावत् चातुरङ्गिणों सेनां सन्नाहय इति कृत्वा यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य मज्ज-गृहमनुप्रविशति अनुप्रविश्य स्नगतः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः सन्नद्धबद्धवम्मितकवचः, उत्पीडितशरासनपट्टिकः, पिनद्धप्रै वेयबद्धाविद्ध विमलवरचिह्नपट, गृहीतायुधप्रहरणः, अनेक गणनायक दंडनायक यावत्साद्ध संपरिवृतः सकोरण्डमाल्यदाम्ना छत्रेण ध्रियमाणेन मङ्गल जयशब्दकृतालोको मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थाशाला यत्रैव आभिषेक्यं हस्तिरन्नं तत्रैवो पागच्छति, उपागत्य आभिषेक्यं हस्तिरत्नं दरूढः। ततः स्खल स सुषेणः सेनापतिः हस्तिस्कन्धवरगतः सकोरण्ट माल्यवास्ना छन्त्रण ध्रियमाणेन हयगजरथप्रवरयोधकलितया चातुनङ्गिण्या सेनया सार्द्ध संपरिवृतः महता भट 'चडगपहगर' विस्तारवृन्द परिक्षिप्तःमहतोत्कृष्टसिंहनाद बोलकलकलशब्देन समुद्ररवभूतमिव कर्वन कुर्वन् सर्वद्धिकः सर्वद्यतिकः सर्वबलेन यावत निर्घोषनादेन यत्रैव सिन्ध महानदी तत्रैवोपागच्छति, उपागल्य, चर्मरन्नं परामृशति, ततः खलु तत् श्रीवत्ससहशम् मुक्ततारार्द्ध चन्द्रचित्रम् अचलम् अकम्पम् अभेद्यकवचम् यत् तत् सलिलासु सागरेषु चोत्तरण दिव्यं चर्मरत्नम् शणसप्तदशानि सर्वधान्यानि यत्र रोहन्ने एकदिवसेनोप्तानि, वर्षे राज्ञा चक्रवत्तिना परामृष्टं दिव्यचर्मरत्न द्वादशयोजनानि तिर्यक् प्रविस्तृणाति तत्र साधिकानि, ततः खलु तहिव्यं चर्मरत्नं सुषेण सेनापतिना पराष्टं यत् क्षिप्रमेव नौभूतं जातं चाप्यभवत् । ततः बलु सः सुषेणः सेनापतिः सस्कन्धावारबलवाहनः नौभूतं चर्मरत्नम् आरोहति, आरुह्य सिन्धु महानदी विमलजलतुङ्गवीचिं नौभूतेन चर्मरत्नेन सबलवाहनः स सैन्यः समुत्तीर्णः, ततो महानदी सिन्धुमुत्तीर्य अप्रतिहतशासनश्च सेनापतिः क्वचित् प्रामाकरनगरपर्वतान् खेट कटमडम्बानि पत्तनानि सिंहलकान् बर्बरकाँश्च पर्व च अङ्गलोक बलावलोकं च परमरम्यम्, यवनद्वीपं च प्रथरमणिरत्नकोशागारसमृद्धम्, आरबकान् रोमांच अलसण्ड विषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च उत्तरवैताव्यसंश्रिताश्च म्लेच्छजाती बहुप्रकारा, दक्षिणापरेण यावत् सिन्धुसागरान्त इति, सर्वप्रवरं कच्छं च 'ओअवे उण' साधयित्वा प्रतिनिवृत्तो बहुसमरमणीये च भूमिभागे तस्य कच्छस्य सुखनिषण्णः, तस्मिन् काले ते जनपदानां मगराणां पत्तनानां च ये च स्वामिकाः प्रभूताः आकरपत यश्च मण्डलपतयश्च पत्तनपतयश्च सर्वे गृगत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च वस्त्राणि च महा_णि अन्यच्च यद्वरिष्ठं राजाहं यच्च एष्टव्यम् एतत् सेनापते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy