SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ११ सिन्धुदेवीसाधननिरूपणम् ६५१ याति-तज्जीतमेतत् आचार एषः अतीतवर्तमानानागतानां सिन्धूनां सिन्धुनाम्नीनां देवीनां भरतानां राज्ञाम् औपस्थानिक नजराणा इति लोके प्रसिद्धं प्राभृत कत्तुं वर्तते इति 'तं गच्छामि णं अहं पि भरहस्स रण्णो उत्थाणियं करेमि त्तिक? कुंभट्ठसहस्सरयणचित्तं णाणामणि कणगरयणभत्तिचित्ताणिय देवगणगभदासणाणि य कडगाणिय तुडियाणिय जाव आमरणाणिय गेण्हइ गिण्हित्ता' तद्गच्छामि खलु अहमपि भरतस्य राज्ञश्चक्रिणः उपस्थानिक प्राभूत करोमीति कृत्वा मनसि विचार्य 'कुंभट्टसहस्त रयणचित्त' कुम्भाष्टसहस्ररत्नचित्रम्-कुम्भानामष्टोत्तरं सहस्रं रत्नचित्रम् नानामणिकनकरत्नभक्तिचित्रे च द्वे सुवर्णभद्रासने च नानामणिकनकरत्नानां भक्तिःविविधरचना तया चित्रे विचित्रे च दे सुवर्णभद्रासने कटकानि च हस्ताभरणानि त्रुटिकानि च बाहाभरणानि यावदाभरपानि च गृह्णाति गृहीत्वा 'ताए उक्किट्टाए जाव एवं वयासी' तया उत्कृष्टया गत्या यावत पदात् त्वरया आकूलया न स्वाभाविन्या चपलया कायतोऽपि चण्डया, रौद्रया अत्युत्कर्षयोगेन, सिंहया तदाढर्थ स्थैर्येण, उद्धृतया दातिशयेन जयिन्या विपक्षजेतृत्वेन भरत क्षेत्र में भरत नाम का राजा उत्पन्न हुआ है । तो अतीत अनागत एवं वर्तमान सिंधु देवियों का यह कुल परम्परा का आचार है कि वे उन भरत के चक्रवर्तियों को नजराना प्रदान करें अतः (गच्छामिणं अहं पि भरहस्स रण्णो उवत्थाणियं करेमित्ति कटु कुंभट्टसहस्सरयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणिय देवगणभदासणाणि य कडगाणि य तुडियाणि य जाव भाभरणाणि य गेण्हइ) मैं जाऊँ और मैं भी उन भरत महाराजा को भेट प्रदान करूँ ऐसा विचार करके उसने १००८ कुंभ और नानामणियों एवं कनक रत्न की रचना से जिसमें अनेक चित्र हो रहे हैं ऐसे दो भद्रासन, तथा कटक हस्ताभरण, और त्रुटित-बाहु के आभरणों को उसने लिया ( गिमिहत्ता ताए उक्किट्ठाए जाव एवं पयासी ) उन्हे लेकर वह उसे उत्कृष्ट मादि विशेषणोंवाली गति से चलती-२ जहां पर सेना का पडाव रखकर भरत महाराजा था वहां ઉન્ન થયેલ છે. અતીત અનાગત તેમજ વર્તમાન સિદેવીઓને એ કુલપરંપરાગત मायार छ तयात बरतना यतिमान न महान ४२. माटे (गच्छामिणं अहंपि भास रणो उपस्थाणियं करेमित्ति कट्टु कुंभट्ट सहस्सरयणचित्तं णाणामणिकणगएयणमत्तिचित्ताणि य देवगणभदासणाणि य कडगाणि य तुडियाणि य जाव आभरणाणि यण्डइ) मनहुँ ५y a w२ ने नारा हान माम विचार शने તે ૧૦૦૮ કુંભ અને અનેક મણિએ તેમજ કનક, રત્નની રચનાથી જેમાં અનેક ચિત્રો બહિત છે એવા બે ઉભમ ભદ્રાસને તેમજ કટક-હસ્તાક્ષર અને ત્રુટિત–બાહુના આભરણે ये आभूष। तले लीय. (गिण्हित्ता ताप उक्किट्ठाए जाव एवं वयासी) सव मामूબાને લઈને તે ઉત્કૃષ્ટ વગેરે વિશેષણવાળી ગતિથી ચાલતી-ચાલતી જ્યાં ભરત રાજા હતા, ત્યાં આવી. ગતિના ઉત્કૃષ્ટ વગેરે વિશેષણે યાવત્ પદથી ગૃહીત થયેલા છે તે આ પ્રમાણે -"स्वरया चपलया, चण्डया, रौद्रया, सिंहया, उद्धृतया, जयिन्या, छकया, दिव्यया" त्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy