SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू०१. रथवर्णनपूर्वकं भरतस्य रथारोहणम् ६३९ 'पीइदाणं से' प्रीतिदानं तस्य नोर्थ राजदेवस्य स भरतः स्वीकरोतीतिभावः ततः स चक्रो भरतः तं देवं सत्कारयति सम्मानयति प्रतिविसर्जयति च भक्तिपूर्वकं वरदामतीर्थाधिपदेवः भरताय किं किमर्पयति इत्याह 'वरं चूडामणि य दिव्वं रत्थगेविज्जगं सोणिसुत्तगं कडगाणि य तुडियाणि य' मागधतीर्थाधिप देवकुमारापेक्षया नवरम् अयं विशेषो चूडामणि च दिव्यं मनोहरं सर्वविषापहं सर्वविषहरणकरम् शिरोभूषणविशेषम् मुकुटं तथा उरस्थं वक्षस्थल तत्र भूषणविशेषम् ग्रैवेयकं ग्रीवाभरणं श्रोणिसूत्रकं कटिमेखलाम् कंदोरा इति भाषा प्रसिद्धम् कटकानि च हस्ताभरणानि त्रुटिकानि च बाहाभरणानि च कियरपर्यन्तं वक्तव्यमित्याह-'जाव दाहिणिल्ले अंतवाले' इति यावद्दाक्षिणात्योऽन्तपाल इति अत्र प्रीतिदानं ददाति राजा च प्रीतिदानं स्वीकरोति वाक्यप्राभृतौ पढौकभरतकृततत्स्वीकरणतीर्थाधिपदेवसन्मानेन विसर्जनरथपरावृति स्कन्धावारप्रत्यागमन मज्जनगृहगमनस्नानभोजनकरणश्रेणिप्रश्रेणि शब्दनादि प्रतिपादकसूत्रं वक्तव्यम्, मागधदेवसाधनाधिकारोक्तं सर्व नेयमितिभावः कियत्पर्यन्तमित्याह-अत्र यावत्पदात् अश्वदेव के अधिकार में कहा गया प्रोतिदान तक का सूत्रपाठ गृहीत हुआ है । इसे यहाँ पर तृतीय वक्षस्कार के ६-७-वें सूत्र में देखलेना चाहिये । इस प्रीतिदान को स्वीकार करने के बाद भरत चक्रीने उस देव का सत्कार किया सन्मान किया और फिर उसे विसर्जित कर दिया भक्ति पूर्वक वरदामतीर्थाधिप देव ने भरत चक्री के लिये क्या२ दिया- इसे यो जानना चाहिये(णवरं चूडामणिं य दिव्वं उरत्थगेविज्जगं सोणिअसुत्तगं कडगाणि य तुडियाणि य) मागधतीर्थाधिप देवकुमार की अपेक्षा वरदामतीर्थाधिप देवने चूडामणि, जो कि दिव्य था सर्व प्रकार के विषों का हरने वाला था ! ऐसा शिरोभूषण दिया। वक्षःस्थल का भूषणदिया, अवेयक ग्रीवा का आभरण दिया, श्रेणिसूत्रक-कटिमेखला दी । कटक दिये और बाहु के आभरणदिये । और फिर उसने कहा कि मैं आपका यावत् दाक्षिणात्य उदन्त पालहूं यहां वह प्रीतिदान देता है। राजा उस प्रीतिदान को स्वोकार कर लेता है तो इन सब के सम्बन्ध में आगत सूत्रपाठ વરદામ તીર્થાધિપ દેવનું પ્રીતિપાદન સ્વીકાર કરેલ છે. અહીં યાવત પદથી માગધ દેવના અધિકારમાં વર્ણિત પ્રીતિદાન સુધીને સૂત્રપ ઠ સંગૃહીત થયેલું છે. એ વિષયને લગતું વર્ણન આ ગ્રંથના તૃતીય વક્ષસ્કારના સૂત્ર ૬ અને ૭ માંથી જાણી લેવું જોઈએ. એ પ્રીતિદાનનો સ્વીકાર કર્યા પછી ભારતચક્રીએ તે દેવતાને સકૃત તેમ જ સમ્માનિત કરીને પછી તેમનું વિસર્જન કરી દીધું. વરદામ તીર્થાધિપ દેવે ભરતચકી માટે ભક્તિપૂર્વક શું-શું આપ્યું, એ વિષે સ્પષ્ટતા Rai १२ छ-(णवरं चुडामणिय दिव्वं उरत्थगेविजग सोणिसुत्तगू कडगाणि य तडियाणि य) भागवताथाथि हमारना अपेक्षा १२६मतीयाधिस यूमिशि-२०य તેમજ સર્વ પ્રકારના વિષને હરનાર હરે, એવું શિરોભૂષણ આપ્યું. તે દેવે વક્ષ સ્થળનું આભૂષણ આપ્યું. શિવેયક ગ્રીવાનું આમરણ આપ્યું. શ્રેણિસૂત્રક-કટિમેખલા આપી. કટકો આપ્યા અને બાહના આભરણે આપ્યાં અને ત્યાર બાદ તેણે કહ્યું કે હું આપશ્રીને યાવત્ દાક્ષિત્ય ઉદન્તપાલ છું. અહીં તે પ્રીતિદાન આપે છે. રાજા તે પ્રીતિદાનને સ્વીકાર કરી લે છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy