SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त. वक्षस्कारः सू०८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६१३ प्राप्तः यथा च वरदामतीर्थ स्कन्धावारनिवेशमकरोत्तथाह-अत्र सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसं' इत्यतिदेशपदेन सूचिते सूत्रे 'जेणेव वरदामतित्ये तेणेव उवागच्छई' इत्यनेन अन्वयः कार्यः स भरतो यत्रैव वरदामतीथै तत्रैव आगच्छति, द्वितीयवाक्ये च 'विजयखंधावारणिवेसं करेइ' इत्यनेनान्वयः किं लक्षणः स राजा इत्याह -'माइय' इत्यादि 'माइय वरफलय पवरपरिगर खेडयवरवम्म कवयमाहोसहस्सकलिए' हस्तपाशित वरफलक प्रवरपरिकरखेटकवर वर्म कवयमाढयसहस्रकलितः, तत्र-'माइय' त्ति देशीयशब्दः हस्तयाशितार्थे तेन हस्तपाशितं वरफलकं ढाल' इति नाम्नालोके प्रसिद्ध येषां ते तथा प्रवरः परिकरः-प्रगाढ गात्रिकाबन्धः खेटकं च वंशशलाकादिमयं येषां ते तथा वरवर्मकाचमाढयः-सन्नाहविशेषा येषां ते तथा ततः पदत्रयस्य कर्मधारयः तेषां सहस्रः-वृन्दवृन्दैः समूहै: कलितो युक्तो यः स तथा, राज्ञां हि संग्रामप्रयाणसमये युद्धाङ्गानां सह सश्चरणस्यावश्यकत्वात् पुनश्च कीदृशः 'उकडवरमउडतिरीडपडागझयवेजयंति चामरचलंतछत्तधयारकलिए' उत्कटवरमुकुटकिरीटपताकवनवैजयन्ती चामर चलउसके ऊपर चामर ढोरने वालों ने श्वेत चामर ढोरना प्रारम्भ करदिया। अब सूत्रकार यह प्रकट करते हैं कि वह भरत चक्रो कैसा होकर वरदामतीथे पर गया और किस तरह से उसने वरदामतीर्थ पर अपने स्कन्धावार को ठहराया तथा वह भरत चको कैसा था? अब पहिले भरत चको के सम्बन्ध में ही विशेषणों द्वारा उसकी विशेषता प्रकट की जाती है । (माइय वरफलय पवरपरिंगर खेडेय वरवम्मकवयमाढीसहस्तकलिए) यहां "माइय" यह देशो शब्द है और यह हाथ में पकड़ने के अर्थ में प्रयुक्त हुआ है। इस तरह जिन्होंने अपने-अपने हाथों में वरफलक-ढाल ले रखी है, श्रेष्ठ कम्मर बन्ध से जिनका कटिभाग खूब कसकर बचा हुआ है । तथा वंश की शलाकाओं से निर्मित जिनके खेटके-बाण हैं, एवं दृढवद्ध कवच-जहर वख्तर-से जो सज्जित हैं ऐसे हजारों योधाओं से वह भरत चक्रो युक्त था (उक्कड वरम उड तिरोडपडाग झय वेजयंति चामरचलंतछत्तंधयारकलिए) उन्नत एवं प्रवर-श्रेष्ठ मुकुट-राजचिह्नविशेषित शिरोभूषण किरीट શ્રેષ્ઠ ચામર ઢળવા માંડૂયા. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે તે ભરત ચકી કે થઈ ને વરદામ તીર્થ ઉપર ગયે અને કેવી રીતે તેણે વરદામ તીર્થ ઉપર પોતાના સ્કન્ધાવારનો પડાવ નાખે. તેમજ તે ભરતચક્રી કે હતો કે હવે સર્વપ્રથમ વિશેષણો વડે ભરતચક્રીના स ni विशेष प्रगट तय सूत्रा२ ४ छ (माइयवर फलय पवरपरिगरखेडयवरवम्मकवय माढीसहस्सकलिए) मला 'माइय' से शी श६ छ भने हाथमा ५४७१। માટેના અર્થમાં પ્રયુક્ત થયેલ છે. આ પ્રમાણે જેમણે પોત-પોતાના હાથ માં વરફલકેઢાલલઈ રાખી છે, શ્રેષ્ઠ કમરબંધથી જેમને કટિ ભાગ બહુ જ કસીને બાંધવામાં આવ્યું છે. તેમજ વંશની શલાકાઓથી નિર્મિત જેમના ખેટકે-બાણે છે–તેમજ દઢ બદ્ધ કવચઅર્થાત્ જે મજબૂત કવચથી સુસજિજત છે. એવા સહો દ્ધાએથી તે ભરતચકી યુક્ત हतो. (उक्कड वरमउडतिरोडपड़ागझयवेजयंति चामरचलंतछत्तंधयारकलिप) उन्नत તેમજ પ્રવર શ્રેષ્ઠ મુગુર-રાજચિન્હ વિશેષિત શિરાભૂષણ કિરીટ-સદશ શિરોભૂષણ પતાકા Jain Education International For Privata & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy