SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका तृ•वक्षस्कारः सू० ८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६११ छाया-ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं दक्षिण पाश्चात्यां दिश वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति, दृष्ट्वा हृष्ट तुष्ट० कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एबम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथप्रवरचातुरंगिणी सेनां सन्नाहयत आभिषेक्य हस्तिरत्नं प्रतिकल्पयत इति कृत्वा मज्जनगृहम् अनुप्रविशति अनुप्रविश्य तेनैव क्रमेण यावत् धरलमहामेघनिर्गतो यावत् प्रवेतवरचामरै रुद्वयमानै रुद्भूयमानैः हस्तपाशित वरफलक प्रवरपरिकरखेटकवरवर्मकवचमाढय सहस्रकलितः उत्कट वरमुकुटकिरीट पताकध्वजवैजयन्ती चामर बलच्छवान्धकारकलितः, असि क्षेपिणी खग चाप नाराच कणक कल्पनीशूललगुडभिन्दिपालधनुस्तूणशरप्रहरणैश्च कालनीलरुधिरपीत शुक्लाने कचिह्नशतसन्निविष्टम् आस्फोटितसिंहनाद सेंटित हय हेषित हस्तिगुलगुलायितानेकरथशतसहस्रानुकरणशब्दनिहन्यमानशब्दसहितेन यमकसमकभम्भाहोरम्भा क्वणिता खरमुखी मुकुन्द शङ्खिका पिरलीवञ्चक परिवादिनी वंशवेणु विपञ्ची महतो कच्छपो भारतोरिगसिरिका तलताल कांस्यताल करध्धानोत्थितेन, महता शब्दसन्निनादेन सकलमपि जोवलोकं पूरयन् बलवाहनसमुदयेन एवम् यक्षसहस्त्रपरिवृत्तो वैश्रमणो धनपतिरिव अमरपति सन्निभया ऋद्धया प्रथितकीर्तिः ग्रामाकरनगरखेटकर्बट तथैव शेषं यावत् विजयस्कन्धावारनिवेशं करोति, कृत्वा वर्द्धकिरत्नं शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुपिय ! मम आवासं पौषधशालां च कुरु मम पतामाक्षप्तिकां प्रत्ययर्पय ।सू० ८॥ टीका-'तए ' इत्यादि । 'तए णं से भरहे राया तं दिव्वं चक्करयणं' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नम् 'दाहिणपच्चत्थिमं दिसिं' दक्षिणपाश्चात्यां दक्षिणपश्चिमां दिशं नैऋत्यकोणं पति 'वरदामतित्थाभिमुहं पयातं चावि पासइ' वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति पासित्ता' दृष्ट्वा 'हट्ट तुट्ट० कोडुंबियपुरिसे सदावेई' हृष्टतुष्टचित्तानन्दितः सन् कोटुम्बिकपुरुषान् प्रधानराजसेवकान् शब्दयति आहेयति 'सदावित्ता' शब्दयित्वा-आहूय 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् 'तएणं भरहे राया तं दिव्वं चक्करयणं', इत्यादि टीकार्थ-(तएणं) इसके बाद (भरहे राया) भरत राजा ने जब (तं दिव्वं चक्करयणं) उस दिव्य चक्ररत्न को (दाहिण पच्चत्थिमं दिसि वरदामतित्याभिमुहं पयायं चावि पासइ) दक्षिण-पश्चिम दिग्वर्ती नैऋत्यकोण की ओर वरदाम तीर्थ की तरफ जाते हुए देखा--तब (पासित्ता हट्ठ तुट्ठ कोडुंबियपुरिसे सदावेइ) देखकर उसने अपने कौटुम्विक पुरुषों को, प्रधान सेवकों को बुलाया (महावित्ता एवं वयासी) और बुलाकर उसने ऐसा कहा-(विप्पामेव भो देवाणुप्पिया ! हय 'तपणं भरहे राया त दिव्वं चक्करयणं' इत्यादि सू० ॥८॥ (त एणं) त्या२ माह (भरहे राया) सरत २ यारे (तं दिव्वं चक्करयण) a यनने (दाहिणपच्चस्थिम दिसि वरदातित्थाभिमुहं पयायं चावि पासइ) इक्षिण पश्चिम हिता नैऋत्य र त२३ १२४ाम तीर्थ त२३ raiयु त्यारे (पासित्ता हट्ठ तुकृ कोई. बिय परिसे सहावेइ) बनते पाताना टु४ि पुरुषाने, प्रधान राम सेवनासाव्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy