SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ -~~~~ ~ ६०० • जम्बुद्वीपप्रज्ञप्तिसूत्रे पच्चप्पिणह, तएणं ताओ अट्ठारससेणिप्पसेणीओ भरहणं रण्णा एवं वुत्ताओ समाणोओ हट्ठ जाव करेंति करित्ता एयमाणत्तियं पचप्पिणति, तएण. से दिवे चक्करयणे वइरामयतुंबे लोहियक्खामयारए जंबुणयणे मीए णाणामणिखुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिखिणीए. दिवे तरुणरविमंडलणिभे णाणामणिरयणघंटियाजालपरिक्खित्ते सव्वोउअसुरभि कुसुम आसत्तमल्लदामे अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिखुडे दिव्वतुडियसहसण्णिणादेणं पूरेंते चेव अंवरतलं णामेण य सुदंसणे णवइस्स पढमे चक्करयणे माग हतित्थकुमारस्त देवस्स अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता दाहिणपच्चत्थिमं दि.से वरदामतित्थाभिमुहे पयाए यावि होत्था ॥सू०७॥ छाया-संप्रेक्ष्य हारं मुकुटं कुण्डलानि च त्रुटिकानि च वस्त्राणि च आभरणानि च शरं च नामाहताङ्क मागधतीर्थोदकं च गृह्णाति गृहीत्वा तया उत्कृष्टया त्वरया चपलया चपलया यत्नया सिंहया उद्धृतया दिव्यया देवगत्या व्यतिवजन् यत्रैव भरतो राजा तत्रैव उपागच्छति, उपागत्य अन्तरिक्षप्रतिपन्नः सकिंकिणीकानि पञ्चवर्णानि वस्त्राणि पवरपरिहितः करतलपरिगृहीतशिरयावत् अञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन बर्द्धयति, बर्द्धयित्वा एवमवादीत, अभिजित खलु देवानुप्रियैः केवलकल्पं भरतं वर्षे पौरस्त्ये मागधतीर्थमर्यादया तदहं खलु देवानुप्रियाणाम् विषयवासी अह देवानुप्रियाणामाज्ञप्तिकिङ्करः अहं देवाणुप्रियाणां पौरस्त्योऽन्तपालः तत् प्रतीच्छन्तु खलु देवाणुप्रियाः मम एतद्रूपं प्रीतिदानम् इतिकृत्वा हारं मुकुटं कुण्डलानि च कटकानि च यावत् मागधतीर्थोदकं च उपनयति, ततः खल स भरतो राजा मागधतीर्थकुमारस्य देवस्य इमेतद्पं प्रीतिदानं प्रीतिच्छति प्रतीष्य मागधतीर्थकुमारं देवं सत्कारयति सम्मानयति सत्कार्य सन्मान्य च प्रतिविसर्जयति ततः खल स भरतो राजा रथं परावर्तयति, परावर्त्य मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य यत्रैव विजयस्कन्धावारनिवेशो यथैव बाह्या उपास्थानशाला तत्रैवोपागच्छति, उपागत्य तुरगान् निगृहाति निगृह्य रथं स्थापयति, स्थापयित्वा रथात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य मज्जनगृहमनुप्रविशति, अनुप्रविश्य यावत् शशीव नियनो नतिः मजनशहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव भोजनमण्डपस्तत्रैवोपागच्छति उपागत्य भोजनमण्डपे सुखासनवरगत अष्टमभक्तं पारयति पारयित्वा भोजनण्डपात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति, निषद्य अष्टादश श्रेणी प्रश्रेणी: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy