SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५७८ जम्बूद्वीपप्रज्ञप्तिसूत्रे वेष्टितम्, कर्बटम् क्षुद्रपाकारवेष्टितं लघु नगरम्, मडम्ब-साईकोशद्वयान्तरेण ग्रामान्तररहितम्, द्रोणमुखं-जलस्थलपथोपेतो जननिवासः, पत्तनं-समस्तवस्तु प्राप्तिस्थानम् शकटादिभिनौं भिर्वा यद्गम्यं, तत्पत्तनम्, यत् केवलं नौभिरेव गम्यं तत् पट्टनम् उक्तं च "पत्तनं शकटैगम्यं घोटकैनौ भिरेव च । नौभिरेव च यद्गम्यं पट्टनं तत् प्रचक्षते ॥१॥ __ आश्रमः-तापसैरावासितः पश्चादपरोऽपि जनस्तत्रागत्य वसति, संवाहः-कृषीवलैर्धान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् , पर्वतशिखरस्थितजननिवासः समागतप्रभूतपथिकजननिवासो वा तेषां सहस्रैर्मण्डिताम् (थिमियमेइणीयं वसुहं अभिजिणमाणे अभिजिणमाणे) स्तिमितमेदनीकां वसुधाम् अभिजयन् अभिजयन्, तत्र नृपस्य प्रजापि यत्स्यात् स्तिमिता भयरहितत्वेन स्थिरा मेदिनी-मेदिन्याश्रितजनो यस्थां सा तथा ताम् एवंविधां वसुधाम् अभिजयन् अभिजयन् तत्रत्याधिप वशीकरणेन स्ववशे कुर्वन् २ इत्यर्थः। (अग्गाई वराइं रयणाई पडिच्छमाणे पडिच्छमाणे) अग्र्याणि वराणि अत्यन्तमुत्कृष्टानि रत्नानि तत्तज्जातिप्रधानवस्तुनि प्रतीच्छन् प्रतीच्छन् गृह्णन् २ (तं दिव्यं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे) तदिव्यं चक्ररत्नम् अनुगच्छन् अनुगच्छन् चक्ररत्नप्रदर्शितमार्गेण चलन् चलन्नित्यर्थः (जोयणंतरियाहिं मुखों से समस्त वस्तुओं की प्राप्ति के स्थान रूप पत्तनों से अथवा शकटादि से या नोका से गम्यरूप पत्तनों से केवल नौका से ही गम्यरूप पट्टनों' से तपसी जनो द्वारा आवासित पश्चात् अपरजन द्वारा भी ठहरने योग्य ऐसे आश्रमों से कृषीवलों पर्वतशिखर स्थित जननिवासरूप अथवा समागत प्रभूत पथिक जन निवासरूप संवाहों से मण्डित (थिमियमेइण यं वसुहं अभिजिण. माणे २) ऐसी स्थिर प्रजाजनोवाली वपुधा को वहां के अधिपति को अपने वश में करते हुए (अग्गाई वराई रयणाई पडिच्छमाणे २) एवं उनसे नजराने के रूप में उत्कृष्ट रत्नों को-तत्तज्जाति में प्रधान भूत वस्तुओं को स्वीकार करते हुए (तं दिव्यं चक्करयणं अणुगच्छमाणे) तथा चक्ररत्न द्वारा प्रदर्शित मार्ग से चलते हुए (जोयणंतरियाहि व सह हिं वसनाणे वसमाणे) और દ્રોણ મુખેથી, સમસ્ત વસ્તુઓના પ્રાપ્તિ સ્થાન રૂપ ૫ત્તનથી અથવા શકટાદિથી અથવા નૌકાઓથી ગમ્ય રૂપ પત્તથી, ફક્ત નૌકાઓથી જ ગમ્યરૂપ પટ્ટનથી, તાપસી જને વડે આવાસિત તેમ જ અપર જર્ન વડે પણ નિવાસ એગ્ય એવા આશ્રમેથી, કૃષકે વડે ધાન્યરક્ષાર્થ નિમિત દુગભૂમિ રૂ૫ સંવાહથી અથવા પર્વત શિખર સ્થિત જન નિવાસ રૂપ અથવા સમ મન પ્રભૂત પથિ જન નિવ ય રૂપ સાહોથી મંડિત (શિબિર मेरणीयं बस अभिजिमाणे २) स स्थि२ प्रत वसधाने. त्यांना अधिपतिन चाताने मन ४२ता (अम्गाई वराई रयणाई पडिच्छमाणे २) तेभर मनी पासेथी નજરાણાના રૂપમાં ઉત્કૃષ્ટ રને-તત્તજજતિમાં પ્રધાન બુત વસ્તુ બેને સ્વીકારતા રવીકારતાં (तं दिव्वं चक्करयणं अणुगच्छमाणे) तम य२१ ६२ प्रशित भाग थी याता (जोयणंतरियाहि वसहीहि वसमाणे) मन थे, मे 2016५२ पोताना ५५ (१) पत्तनं शकटैगम्यं घोटकैभिरेवच, नौभिरेवच यद्यं पट्टनं तत् प्रचक्षते" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy