SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४४ अथ वनखण्डस्य भूमिभागं वर्णयितुमुपक्रमते मूलम् - तस्स णं वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा नामए आलिंगपुक्खरेइ वा जाव णाणाविह पंचवमणिहिं तहिं उवसोभिए, तं जहा किण्णेर्हि ? एवं वण्णो गंधो रसो फासो सदा पुक्खरिणीओ पव्त्रयगा घरगा मंडवगा पुढवि सिलोवहटया गोयमा ! णेयव्वा, तत्थ णं बहवे वाणमंतरा देवा य देवोओ य आसयति संयंति चिद्वेति णिसीयंति तुअति रमंति ललंति कीलंति किति मोहंति पुरा पराणोणं सुचिण्णाणं सुपरिक्कंताणं सुभाणं कल्लाणा काणं कम्माणं कल्लोण फलवित्तिविसेसं पच्चणुभवमाणा विहरंति । तीसेणं जगईणं उप्पि अंतो पउमवरवेइयाए एत्थणं एवं महं वणसंडे पण्णत्ते देसूणाई दोजायणाई विक्खंभेण वेदियासमए परिक्खेवेणं किन्हे जाव तणविणे यव्वे ॥ सू० ६ ॥ छाया--तस्य खलु वनखण्डस्य अन्तः बहुसमरमणीयो भूमिभागः प्रज्ञप्तः तत् यथा नामक आलिङ्गपुष्करमिति व यावत् नानाविधपञ्चवर्णैर्मणिभिः तृणैरुपशोभितः, तद्या -कृष्णः एवं वर्णो गन्धो रसः स्पर्शः शब्द : पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथियो शिलापट्टकाः गौतम ! नेतव्याः । तत्र खलु बहवो वानव्यन्तरा देवाश्च देव्यश्च आ सते शेरते तिष्ठन्ति निषीदन्ति त्वग्वर्त्तयन्ति रमन्ते ललन्ति कीडन्ति कीर्तयन्ति मोहन्ति पुरा पौराणानां सुचीर्णानां सुपरीक्रान्तानां शुभानां कल्याणानां कृतानां कर्मणां कल्याणफलवृत्तिविशेषं ग्रत्यनुभवन्तस्तिष्ठन्ति । तस्याश्च खलु जगत्या उपरि अन्तः पद्मवरवेदिकायाः अत्र खलु एको महान् वनखण्डः प्रज्ञप्तः देशोने द्वे योजने विष्कम्मेण वेदिका समयः परिक्षेपेण, कृष्णो यावत् तृणविहीनो ज्ञातत्यः ॥ सू० ६ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका- 'तस्स णं वणसंडस्स' इत्यादि । 'तस्स णं वणसंडस्स अंतो' तस्य पूर्वोक्तस्य खलु बनपण्डस्य अन्तः मध्यभागे वनण्ड के भूमिभाग का वर्णन - 66 तस्स णं वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते " इत्यादि । उस वषण्ड का भीतरी भूमिभाग अत्यन्त - समतलवाला होने से बहुत सुन्दर है " से વનખના ભૂમિભાગનું વર્ણન :— तस्लणं वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते- इत्यादि सूत्र - ६" તે વનખંડના અ ંદરના ભૂમિ ભાગ અતીવ સમતલ હાવાથી બહુ જ સુંદર છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy