SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वी प्रज्ञप्तिसूत्रे चित्रकारादयोऽपि एतेष्वेवान्तर्भवन्ति, अथ पौरजनान् प्रति किमवादीत् इत्याह(खिप्पामेव ) इत्यादि । (खिप्पामेव भो देवाणुपिया ! उस्सुक्कं उक्करं उक्किट्ठे अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्ज कलियं अणेग तालायराणुचरिये अणुद्धयमुइंगं अमिलायमल्लदामं पमुइय पक्कीलिय सपुरजणजाणवयं विजयवेजइयं चक्करयणस्स अट्ठाहियं महामहिमं करेह करिता ममेयमाणत्तियं खिप्पामे पञ्चहि ) क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्कराम् उत्कृष्टाम् अदेयाम् अमेयाम् अभटप्रवेशाम् अदण्ड कुदण्डिमाम् अधरिमाम् गणिकावर नाटकीयकलिताम् अनेकतालाचानुचरिताम् अनुद्भूतमृदङ्गाम् अम्लानमाल्यदाम्नीम्, प्रमुदितप्रक्रीडितसपुरजन जानपदाम्, विजयवैजयिकीम्, चक्ररत्नस्य अष्टाह्निकां महामहिमाम्, कुरुत, कृत्वा मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत, तत्र क्षिप्रमेव भो देवानुप्रियाः ! चक्ररत्नस्य अष्टानाम् अह्नां समाहारोऽष्टाहं तदस्ति यस्यां महामहिमायां सा अष्टाहिका तां महामहिमां कुरुतेति कृत्वा मम एताम् अग्रवर्त्तिनीमाज्ञप्तिकां क्षिप्रमेव शीघ्रमेव प्रत्यर्पयत समर्पयत इति चाग्रेण सम्बन्धः, अथ क्रमशः विशेषणानि व्याख्यायते उच्छुल्कामित्यादि तत्र उन्मुक्तं त्यक्तं शुल्कं विक्रेतव्य वस्तु प्रति राजदेयं द्रव्यं यस्यां सा तथा ताम् एवमुत्कराम्, तत्र उन्मुक्तः करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं यस्यां सा तथा ताम् एवम् उत्कृष्टाम्, तत्र उत्-उत्मुक्तं कृष्टं - कर्षण - लभ्यवस्तु ग्रहणाय आकर्षणमित्यर्थः यस्यां सा तथा ताम् अदेयामिति, विक्रय राजा ने उन पौरजनों से क्या कहा सो प्रकट किया जाता है - ( विप्पामेव भों देवाणुपिया । उस्सुक्कं उक्करं ऊविकट्टंभदिज्जं अभिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणा . डइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलाय मल्लदामं पमुइयपक कीलिय सपुरजण जाणवयं विजयवे जईअं चक्करपयस्स अट्ठाहियं महामहिम करेह करिता ममेयमाणत्तिये खिप्पामेव पच्चपिणह ) हे देवनुप्रियो ! तुम शीघ्र ही अष्टान्हिका महोत्सव करो - इस में विक्रय वस्तु पर जो राज्य कर चुगो लगती है ऊसे माफ करदो गाय आदि के ऊपर जो प्रतिवर्ष राज देय द्रव्य लिया जाता है उसे भी उन्मुक्त कर दो लभ्यवस्तु को ग्रहण करने के लिये जो भूमि એટલે કે નગરવાસીઓને શુ કહ્યુ તે વિષે હવે સ્પષ્ટ अश्वामां आवे छे - ( खिप्पामेव भो देवाविया ! उस्सुक्कं उक्कर उक्किट्ठे अदिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिम गणियावरणाज्जकलियं अणेग तालायराणुवरिय अणुद्ध्यभुइंग अमिलाय मल्लदाम मुइय पक्कीलिय सपुर जणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहियं महामहिमं करे करिता ममेयमाणत्तियं विप्पामेव पच्चपिणढ) हे देवानुप्रियो ! तमे अष्टाश्रिमहे।ત્સવ ઉજવા તેમાં વિક્રય વસ્તુ પર જે રાજય કર ટેકસ લે છે. તેને માફ કરી દો. ગાય વગેરે ઉપર જે દર વર્ષે રાજદેય દ્રવ્ય લેવામાં આવે છે તેને પણ માર્ક કરી દે. લભ્ય વસ્તુને ગ્રહણ કરવા માટે જે ભૂમિ વગેરને ખેડવામાં આવે છે, તેને પણ આઠ દિવસ માટે ખધ કરી દો. તથા જેના ઉપર જે કઈ પણ લેણ દેણુ હોય તે પણ બંધ કરી છે અથવા તે આ મહેાત્સવ ५६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy