SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू०४ भरतराज्ञः गमनानन्तरं तदनुचरका र्यनिरूपणम् ५६१ धिनिकरं कृत्वा तत्र चक्ररत्नपरिकभूम्यां चित्रम् आश्चर्यजनकं जानूत्सेधप्रमाणेन जङ्घा यावदुच्चत्व प्रमाणेन प्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणस्य चतुर्विंशत्यङ्गुलजानूच्चत्वसंमेलने नाष्टाविंशत्यङ्गुलरूपेण समाना मात्रा यस्य स तथा तम् अवधिना मर्यादया निकरं विस्तारं कृत्वा निधाय ( चंदप्पभवइरवेरुलि अविमलदंड) चन्द्रप्रभवज्रवैडूर्यविमलदण्डम्, तत्र चन्द्रप्रभाः चन्द्रकान्तमण्यः वज्राणि - हीरकमणयः - वैडूर्याणि तन्नामक मणयः तद्वत् तन्मयो वा विमलो दण्डो यस्य स तथा तम् (कंचणमणिरयणभत्तिचित्तं) काञ्चनमणिरत्नभक्तिचित्रम् । तत्र काञ्चनमणिरत्नानां सुवर्णमणिरत्नविशेषाणां भक्तयः - विभक्तयो रचनाः ताभिश्चित्रम् (कालागुरुपवर कुंदरुक्क तुरुक्क धूवगंघुत्तमाणुविद्धंच धूववर्द्धि) कृष्णागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धां च धूपवर्तिषु तत्र कृष्णा गुरुवरकुन्दुरुरुतुरुषाणां तत्तन्नामकसुगन्धिद्रव्यविशेषाणां यो धूपो गन्धोत्तमः सौरभोत्कृष्टः तेन अनुविद्धा व्याप्ता तां धूपवत्तिं धूपश्रेणिं च (विणिम्यंत) विनिर्मुञ्चन्तं त्यजन्तं ( वेरुलियमयं कडुच्छ्रयं पग्गहेतु पयते धूवं दहइ) वैर्यचढाया । वे पुष्प पांच वर्णों के थे । (तत्थ चित्तं जाणुस्सेइप्पमाणमित्तं ओहिणीगरं करेत्ता ) इन पुष्पों को वहां उसने इतनी मात्रा में चढाया की वहां उनकी ऊँचाई जानु के प्रमाण के बराबर अर्थात् २८ अंगुल प्रमाण हो गई- इसतरह आश्चर्यकारक चढाये हुए फुलों की माला चढ़ा करके उस भरत राजा ने (चंदप्यभव इर वेरुलिअविमल दंड़ कंचणमणिरयणभत्तिचित्तं कालागुरुपवर कुंदुरुक्कतुरुक्कं धूवगंधुत्तमाणुविद्धं च धूववर्द्धि) फिर चन्द्रकान्त मणियों के, हीरा के एवं वैडूर्यमणियों के जैसे विमल दण्डवाडे अथवा इन मणियों से निर्मित हुए दण्ड वाले एवं काञ्चन और मणिरत्नों से जिस में अनेक प्रकार के चित्रों की रचना हो रही है और जो काला गुरु, प्रव र कुन्दुरुष्क से बनी हुइ धूप की उत्तम गंत्र से व्याप्त होरहा है तथा जो धूप की श्रेणि को (विणिम्मुयंत ) निकाल रहा है ऐसे ( वेरुलियमयं कडुन्छुयं पग्गहेत) वैडूर्य मणि के बने हुए धूप दहन पात्र को हाथ में लेकर के ( पयते) बड़ी सावधानी से आदर पूर्वक उसने (धूवं दह ) ન હતા. જેમ યુવા પુરુષ સય થઈને તિકાલ વખતે પેાતાની તરૂણી ભાર્યાંના કેશેા ધીમેથી પેાતાના હાથમાં પકડે છે અને ત્યાર બાદ છેાડી દે છે, તેજ પ્રમાણે ભરત રાજાએ પુષ્પા ચઢાવતી વખતે તે પુષ્પાને પાંચે આંગળીએથી પકડીને તે લિખિત વર્ણાદિકની ઉપર ચઢાવ્યાં ते पुष्पांना तां. (तत्थ चित्तं जागुस्सेहपमाणमित्तं ओहिणीगरं करेता) से पुण्याने તેણે ત્યાં આટલી બધી માત્રામાં ચઢાવ્યાં કે ત્યાં તેમની ઉંચાઇ જાનુના પ્રમાણુ સુધી એટલેકે ૨૮ અંશુલ પ્રમાણુ થઇ ગઈ, આ પ્રમાણે સારી એવી આશ્ચય કારક માત્રામાં પુષ્પા ચઢાવીને ते भरत रानमे (चंदष्पभवइरवे रुलिअ विमलदंडं कंचणमणिरयणभित्तिचित्तं कालागुरुपवर कुंदुरुक्क तुरुक्कध्वगंधुत्तमाणुविद्धं च धूववट्टि) त्यार माह यन्द्रात भणियोना हीराना તેમજ વ ણુઓના જેવા વિમળ દડવાળા અથવા એ મણુિએથી નિર્મિત દડવાળા તેમજ કાંચન અને મણિરત્નથી જેમાં અનેક પ્રકારના ચિત્રોની રચના થઈ રહી છે અને જે કાલાગુરુ પવર કુંદરુષ્ક અને તુરુષ્ક નિમિ`ત ધૂપની ઉત્તમ સુગધિથી જે વ્યાપ્ત છે અને ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy