SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० बक्षस्कारः सू० ६० सुषमदुष्षमाकालनिरूपणम् खलु भदन्त ! समायां (तेवीसं तित्थगरा) त्रयोविंशतिस्तीर्थकराः (एक्कारस चक्कवट्टी) एकादश चक्रवर्तिनः (णव बलदेवा) नव बलदेवाः नवसंख्यका बलदेवाः (णव वासुदेवा) नव वासुदेवाः नवसंख्यका वासुदेवाश्च (समुप्पज्जिस्संति) समुत्पत्स्यन्ते उत्पन्ना भविप्यन्तीति ॥ सु. ५९ ॥ अथ सुषमदुष्पमाकालं वर्णयति मलम्-तोसे पं समाए सागरोवमकोडाकोडीए बायालोसाए वाससहस्सेहिं ऊणियाए काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिखुड्ढीए परिवुड्ढेमाणे २ एत्थ णं सुसमदूसमा णामं समाकाले पडिवज्जिस्सइ समणाउसो! सा णं समा तिहा विभजिस्सइ-पढमे तिभागे, मज्झिमे तिभागे पच्छिमे तिभागे। तीसे णं भंते ! समाए पढमे तिभाए भरहस्स बोसस्स के रिसए आगोरभावपडोयारे भविस्सइ ? गोयमा! बहुसमरमणिज्जे जाव भविस्तइ, मणुयाण जोवेव ओसप्पिणी पच्छिमे तिभागे वत्तव्वया सा भाणियव्वा, कुलगरवज्जा उसभसामिवज्जा। अण्णेपढंति.तंजहा तीसे णं समाए पढमे तिभाए इमे पण्णरस कुलेगरा समुपज्जि स्संति तं जहा-सुमई जाव उसमे सेसं तं चेव दंडणोइओ पडिलोमाओ णेयवाओ. तीसे णं समाए पढमेतिभागे रायधम्मे जाव धम्मचरणे य वोच्छिज्जिस्सइ । तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पडममज्झिमेसु वत्तव्वया ओसप्पिणीए सा भाणियव्वा । सुसमा तहेव, सुसमासुसमावि तहेव जाव छबिहा मणुस्ता अणुमज्जिस्संति जाव सण्णि चोरी ॥ सू० ६० ॥ छाया-तस्यां खलु समायां सागरोपमकोटी कोटयां द्विवत्वारिंशता वर्षसहरुनिकायां काले प्रतिक्रान्ते अनन्तै र्वणपर्यवैर्यावत् अनन्तगुणरिवृद्धया परिबर्द्धमानः परिवर्द्धमान अत्र तेवीसं तित्थगरा, एककारस, चारवट्टो, णव बलदेवा, णच वासुदेवा समुपा नरसंति) उस उत्सर्पिणी काल के इस तृतीय आरक में २३ त थ का ११ चक्रवर्ती, नो वलदेव, और नो वासुदेव उत्पन्न होंगे ॥५९।। तित्थगरा, पक्कारस चक्कवट्टो णव वथदेबा णब वासुदेवा समुपज्जिस्संति) asafael કાળના એ તૃતીય આર.માં ૨૬ તીર્થંકરો, ૧૧ અફવતીએ. નવ બળદે અને નવ વાસુદે पन्न थशे. ॥ ५ ॥ - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy