SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे उक्कोसेणे पुवकोडी आउयं पालेहिंति, पालित्ता अप्पेगइआ णिस्यगामी जाव अंत करेहिति । तीसेणं समाए तओवंसा समुपज्जिस्संति, तं जहातित्थगवंसे चक्कवट्टिवंसे दसावंसे । तीसेणं समाए तेवीसं सित्थगरा, एक्कारस चकवही णव बलदेवा णव वासुदेवा समुप्पज्जिस्संति सू०५९। छाया-तस्यां खलु समायाम् एकविंशत्या वर्षसहनैः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्या वत् परिवर्द्धमानः परिबर्द्धमानः अत्र खलु दुष्षमसुषमा नाम समा कालः प्रतिपत्स्यते श्रमणायुष्मन् ! तस्यां खलु भदन्त ! समायां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारो भवि प्यति ? गौतम ! बहुसमरमणीयो यावत् अकृत्रिमैश्चैव । तेषां खलु भदन्त ! मनुजानां कोशक आकारभावप्रत्यवतारो भविष्यति ? । गौतम! तेषां खलु मनुजानां षड्विधं संहननं षविधं संस्थानं बहूनि धनुषि ऊर्ध्वमुच्चत्वेन जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटोम् आयुष्क पालयिष्यन्ति पालयित्वा अप्येकके निरयगमिनो यावत्अन्तं करिष्यन्ति । तस्यां खलु समायां त्रयो घंशा समुत्पत्स्यन्ते तद्यथा-तीर्थकरवंशः चक्रवर्तिवंश २, दशाहवंशः तस्यां खलु समायां प्रयोविंशति स्तोर्थकराः एकादश चक्रवर्तिनः नव बलदेवाः नब वासुदेवाः समुत्पत्स्यन्ते ॥सू ५९। टीका - "तीसे णं समाए" इत्यादि । (समणाउसो) श्रमणायुष्मन् हे आयुष्मन् श्रमण (तीसेणं समाए) तस्यां खलु समायाम् (एक्कवीसाए वाससहस्से हि) एकविंशत्या वर्षसहस्रः प्रमिते (काले वीइक्कंते ) काले व्यतिक्रान्ते (अणंतेहि वण्णपज्जवेहि) अनतैवर्णपर्यवैः (जाव) यावत्-यावत्पदेन (अणं तेहिं गंधपज्जवेडिं) इत्यारभ्य (अणंतपरिवुइढीए) इत्यन्तः पाठः संग्राह्यः, (परिवड्ढेमाणे२) परिवर्द्धमान: २ (एत्थ णं) अत्र खलअस्मिन् भरते वर्षे खलु (दूसमसुसमा णामं समा काले) दुष्पमसुषमा नाम समा काल: ॥ उत्सर्पिणी के दुप्पम सुषमा का वर्णन'तीसे णं समाए एक्कवीसाए वाससहस्से हिं काले वीइक्कंते' इत्यादि सूत्र-५९ टीकार्थ-(समणाउसो) हे आयुष्मन् श्रमण (तोसेणं समाए) उस उत्सर्पिणी में (एककवीसाए वाप्तसहस्से हिं) २१हजार वर्ष प्रमाण वाला जच (काले वीइक्कंते) यह दुष्षमा नाम का द्वितीय काल समाप्त हो जावेगा तब (अणंतेहिं वण्णपज्जवेहि जाव परिवड्ढेमाणे२ एत्थणं दूसमसुसमा गामं समा काले पडिवग्जिस्सइ) अनन्त वर्ण पर्यायों से यावत् अनन्त गंध आदि पर्यायों से अनन्त गण सूप में ઉત્સર્પિણીના દુષમસુષમાનું વર્ણન--- 'तीसेणं समाए एक्कवीसाए वाससहस्सेहिं काले वोइक्कंते इत्यादि सूत्र ॥५॥ Act-- (समणाउसो) 3 आयु भन् श्रम ! (तीसे णं समाए) asसपिणीमा ( एक्कबीसाए वाससहस्सहिं) २१ १२ वर्ष प्रभारवाणे न्यारे (काले वीइक्कते) से सुषमा नाम द्वितीय समास थ ४श त्यारे (अणंतेहिं वण्णपज्जवेहि जाप परिवडे. माणे २पत्थ ण समसुसमा णामं समा काले पडिवज्जिसई) अनंत १९ पर्यायोथी यावत અનંત ગંધ આદિ પર્યાયાથી અનંત ગુણ રૂપમાં વૃદ્ધિ ગત થતા આ ભરતક્ષેત્રમાં દુષમ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy