SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कारः सू० ५६ अवसपपिणी दुष्षमारक वैशिष्य निरूपणम् ४८५ हरिय-ओसहिए उवचिय-तय-पत्तपवालंकुर-पूप्फ-फल समुइए सुहो वभोगे यावि भविस्सइ ॥ सू ५६ ।। छाया-तस्मिन् काले तस्मिन् समये पुष्करसंवत्तको नाम महामेघः प्रादुर्भविष्यति- भरतप्रमाणमात्र आयामेन तदनुरूपं च खलु विष्कम्भवाहल्येन । ततः खलु स पुष्करसंवतको महामेघः क्षिप्रमेव प्रस्तनिष्यति, क्षिप्रमेव प्रस्तन्य क्षिप्रमेव प्रविद्योतिष्यते, क्षिप्रमेव प्रविद्युत्य क्षिप्रमेव युग-मुसल-मुष्टि-प्रमाण-मात्राभिर्धागभिः ओघमेघ सप्तरात्र बर्ष बर्षिष्यति यः स्खल भरतस्य वर्षस्य भूमिमागम् अङ्गारभूतं मुमुरभूतं क्षारिकभूतं ततकटाहभूतं तप्तसमज्योतिभूतं निर्वापयिष्यतीति । तस्मिश्च खलु पुष्करसंवर्सके महामेधे सप्तरात्रं निपतिते सति अत्र खलु क्षीरमेघो नाम महामेघः प्रादुर्भविष्यति भरतप्रमाणमात्र मायामेन तदनुरूपश्च खलु विष्कम्भबाहल्येन । ततः खलु स क्षीरमेघो नाम महामेघः क्षिप्रमेव प्रस्तमिष्यति यावत् क्षिप्रमेव युगमुसलमुष्टि यावत् सप्तरात्रं वरं वर्षिष्यति, यः खलु भरतवर्षस्य भूमौ वर्ण गन्ध रसं स्पर्श च जनयिष्यति, तस्मिश्च खलु क्षीरमेधे सप्तरात्र निपतिते सति अत्र खलु घृतमेधा नाम महामेघः प्रादुर्भविष्पति भरतप्रमाणमात्र आयामेन तदनुरूपश्च खलु विष्कम्भशाहल्येन । ततः खलु घृतमेघो नाम महामेघः क्षिप्रमेय प्रस्तनिष्यति यावत् वर्ष वर्षिष्यति, यःखलु भरतस्य वर्षस्य भूमौ स्नेहभावं जनयिष्यति, तस्मिश्च खलु घृतमेचे सप्तरात्रे निपतिते सति अत्र खलु अमृतमेघो नाम महामेघः प्रादुभविष्यति भरत प्रमाणमात्र आयामेन, यावद् वर्ष वर्षिष्यति, यः खलु भारते वर्षे वृक्षगुल्म-लता-वल्ली-तृण-पर्वत-हरितको-पधिप्रवाला-कुरादिकान् तृणवनस्पति कायिकान् जनयिष्यति, तस्मिश्च खलु अमृतमेघे सप्तररात्रं निपतिते सति अत्र खलु रसमे घो नाम महामेघः प्रादुर्भविष्यति भरत प्रमाण मात्र आयामेन यावद् वर्ष वर्षिष्यति यः खलु तेषां बहूनां वृक्ष-गुल्म-गुच्छलता-बल्लि-तृण-पर्वतग-हरितौषधि-प्रवाला-कुरादिकानां तिक्तकटुक-कशया-म्ल-मधुरान् पश्वविधान रसविशेषान् जनयिष्यति । ततः खलु भरतं वर्ष भविष्यति प्ररूढ वृक्ष-गुच्छ-गुलम-लता-वल्ली-तृण-पर्वतक-हरितकौ-षधिकम् उपचित्तस्वरत्र-प्रवाला-कुर-पुष्प-फल-समुदित-सुखोपभोगं चापि भविष्यति ॥सू०॥ ५६॥ टीका-'तेणं कालेणं' इत्यादि । (तेण कालेणं) तस्मिन् काले उत्सर्पिण्या द्वितीयारकलक्षणे (तेण समएणं) तस्मिन् समये-उत्सर्पिणीगतद्वितीयारकप्रथमसमये (पुक्खलसंव इस उत्सर्पिणी के दुष्षमा आरे में अवसर्पिणो के दुष्पमा आरे की अपेक्षा जो विशिष्टता है उसका वर्णन करते हुए सूत्रकार कहते हैं । तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे' इत्यादि. टीकार्थ-इस उत्सर्पिणी के द्वितीय आरक रूप दुष्षमा काल में इसकाल के प्रथम આ ઉત્સપિણીના દુષમા આરામાં અવસર્પિણીના દુષમા આરાની અપેક્ષાએ જે વિશિ. ટતા છે. તેનું વર્ણન કરતાં સૂત્રકાર કહે છે– 'ते णं कालेणं तेणं समएण पुक्खलसंवट्टए णामं महामेहे' इत्यादि. सू. ५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy