SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४७२ जम्बूद्वीपप्रशतिसूत्रे चा) रत्निप्रमाणमात्राः रत्निः हस्तः चतुर्विंशत्यङ्गुलप्रमाणस्तत्प्रमाणा मात्रा परिमाणं येषां ते तथा हस्तप्रमाणशरीरा इत्यर्थः, तथा (सोलसवीसइवासपरमाउसो ) षोडशविशतिवर्ष परमायुष्कः पोडशभ्यो वर्षेभ्य आरभ्य विंशतिं वर्षाणि यावत् उत्कृष्टायुष्का, तथा (बहुपुत्तणत् परियालपणयबहुला ) बहुपुत्रनप्तु परिवारप्रणय बहुलाः बहवः प्रचुरा ये पुत्रा नृप्तारः - पौत्रा दौहित्राथ तद्रूपो यः परिवारस्तत्र वहलः = प्रचुरः प्रणयः = स्नेहो येषां ते तेषां पुत्रपौत्रादिरूपपरिवारे प्रचुरप्रीतिमन्त इत्यर्थः, सल्पेनैव कालेन यौवनोदयात अल्पेऽप्यायुषि ते प्रचुरपुत्रपौत्रादिसम्पन्ना भवन्तीति । एवं भूतास्ते मणुजा भविव्यन्तीति । ननु तदानीं तेषां गृहाद्यभावेन ते क्व निवसन्तीत्याशङ्कामपनेतुमाह (गंगासिंधू महाणईओ वेग्रइदं च पञ्चयं नीसाए ) गङ्गासिन्धू महानद्यौ वैताचं च पर्वतं निश्राय - गङ्गसिन्ध्वो महानद्यौ वैताढ्यं च पर्वतं निश्राय गङ्गासिन्ध्वोर्महानद्यौ वैताढ्यस्य पर्वतस्य च निश्रां कृत्वा 'बावन्तरि णिओगबोयं बीयमेत्ता बिलवासिणो मणुआ भविसंति' द्वासप्ततिर्निगोदवीजं बीजमात्रा बिलवासिनो मनुजा भविष्यन्ति द्वासप्ततिसंख्यका बिलवासिनो - बिलेषु निवसनशीला मनुजाः = मनुष्या भविष्यन्ति कीदृशा एते भवि व्यन्ति ? इत्याह- निगोद्वीजं - निगोदानां = भविष्यन्मनुज कुटुम्बानां बीजमिव - कारणमिव, भविष्यतां मनुजानां हेतुभूतत्वादेते निगोदबीजमित्युच्यन्ते इतिबोध्यम्, तथा चैते इनके शरीर को ऊँचाई उत्कृष्ट से२४ अंगुल प्रमाण - एक हाथ की होगी (सोलसवीसइवासपरमाउ सो) इनको उत्कृष्ट आयु १६ वर्ष से लेकर २०वर्ष तक होगा (बहुपुत्तणत्तु परियालपणय बहुला) अनेक पुत्र एवं नातीरूप परिवार में प्रचुर प्रणय -स्नेह-से ये युक्त होंगे क्यों कि थोड़े से ही काल में ये यौवनावस्थावाले होजावेंगे इस कारण अल्प आयु में भीं ये प्रचुर पुत्र पौत्रादिपरि वार वाले होजावेंगे यदि यहां पर कोई ऐसी आशंका करे कि उससमय में इनके गृहादि अभाव से इनका निवास कहां पर होगा तो इस शङ्का की निवृत्ति के लिये सूत्रकार कहते हैं (गंगासिंधुओ महाणईओ वेयडुंच फवयं नोसाए बावतारं नियोगबीयं बोयमेत्ता बिलवासिणो मया भविस्संति) ये गंगा और सिन्धु जो महानदियां है उनके एवं वैताढ्य पर्वत के सहारे पर रहेंगे विलवासी मनुष्य७२ होगें इन से फिर भविष्यत् मनुष्यों के कुटुम्बों की सृष्टि होगी मेन्ता) खेभना शरीरनी या उत्कृष्टथी २४ अंगुस प्रभार मे हाथ भेटसी इशे (सोलसवीसइवास परमाउसो) मनी उत्ष्ट मायु १६ वर्षथी भांडीने २० वर्ष सुधी खरी (बहु पुत्तणत्त परियालपणय बहुला ) अने पुत्र अने पौत्र३य परिवारमा प्रयुर अशुद्ध-स्नेहा એએ યૌવનાવસ્થા સમ્પન્ન થઇ થશે. એથી અલ્પ આયુમાં પણ એએ પ્રચુર પુત્ર પૌત્રાદિ પિરવાર વાળા થઈ જશે. જો અહી કોઈ એવી આશંકા કરે કે તે સમયમાં એમને ગૃહાદિના અભાવથી એએ નિવાસ કયાં કરશે ? તે આ શંકાની નિવૃત્તિ માટે સૂત્રકાર કહે छे- (गंगासिंधूओ महाणईओ वेयडूढंच पव्वयं नोसाए बावन्तरि णियोगबीयं बीयमेत्ता बिलवासिणो मया भविस्संति) येथे गंगा भने सिंधु तेभन वैताढ्य पर्वतना આધારે રહેલ. ખિલવાસી મનુષ્યા ૭ર હશે. એમનાથી ફરી ભવિષ્યત્ મનુષ્યનાં કુટુ બેની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy