SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे रए तसे अ पाणे बहुप्पयारे) ग्रमारण्यप्रचारनिरतान् साँश्च प्राणान् बहुप्रकारान् ग्रामेषु अरण्येषु च यः प्रचारः-संचारस्तत्र निरतान्=तत्परान् बहुप्रकारान्=अनेकविधान त्रसान् प्राणान् द्वीन्द्रियादीन् प्राणिनश्च तथा(रुक्ख-गुच्छ-गुम्म लय-वल्ली पवालं-कुरमादीए)वृक्ष:गुच्छ गुल्म-लय-वल्लिप्रवालाङ्कुरादिकान् , तत्र वृक्षाः-आम्रादयः गुच्छाः वृन्ताकीप्रभृतयः गुल्मा:-नवमालिकादयः, लता-अशोकलतादयः, वल्लयः वालुङ्कयादयः प्रवालाः प्रवाला: पल्लवा:अङ्कराः शाल्यादीनाम् अभिनवोद्भेदा:एते आदौ येषां ते तथा तान् वृक्षाधङकुरान्त प्रभृतोन(तणवणस्सइकाइए) तृणवनस्पतिकायिकान् तृणवद् वनस्पतयः तृणवनस्पतयः, त एव काया:-शरीराणि ते विद्यन्ते येषां ते तथा तान् बादरवनस्पतिकायिकान् तृणसाधयं चात्र बादरत्वेन, सूक्ष्माणां तेषां तैरुपधातासंभवादिति, तथा (ोलहो भो य) ओषधीः शाल्यादिरूपाश्च (विद्धं सेहिति) विध्वंसयिष्यन्ति-नाशयिष्यन्ति । तथा-ते मेघाः(वेयड्ढगिविज्जे) पर्वतगिरिडुंगरोत्स्थलभ्राष्टादिकान्-तत्र पर्वतनतात्-उत्सव विस्तारणात् पर्वताः क्रीडापर्वताः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः डुङ्गानि धूल्युच्छ्यरूपाणि भ्राष्ट्राः पांस्वादिवर्जितभूमयः तत एतेषां द्वन्द्वे ते अदिर्येषान्ते तथा तान् आदि शब्दात् प्रासादशिखरादि परिग्रहः वैतव्यगिरिवर्जान शाश्वतान् वैताख्यान वजयित्वा(पव्यय-गिरिडोंगरुत्थल भट्टिमादीए) पर्वतगिरि डुङ्गरोत्स्थलभ्राष्ट्रादीन् तत्र-पर्वताः पर्वणाँ तननाद= आकाशचारो पक्षियों को (गामारण्णपयारणिरए तसे अ पाणे बहुप्पयारे) ग्राम एवं जंगल में चलने फिरने वाले अनेक प्रकार के त्रसजीवों का-द्वीन्द्रियादिक प्राणियों का (रुक्खगुच्छ गुम्मलतावल्ली पवालंकुरमादीए) आम्रादिक वृक्षों का, वृंताकी आदि गुच्छो का नवमल्लिका आदि गुल्मों का अशोकलता आदि लताओं का वालुको आदि वल्लियों का फलस्वरूप प्रवालों का और शालि आदिकों के नवीन उभेदरूप अङ्कुरों का इत्यादि तृणवनस्पति कायिकरूप बादर वनस्पति कायिकों का (सूक्ष्मवनस्पतिकायिकों नहीं क्योंकि इनके द्वारा इनका विनाश नहीं हो सकता है) तथा (ओसहीमोय) शाल्यादिरूप औषधियों का वे मेघ (विद्धंसेहिति) विनाश करेंगे तथा वे मेध (वेयगिरिवज्जे पव्वय गिरिडोंगरुत्थल भट्टिमादीए अविरावेहिति) शाश्वत पर्वत वैताढ्यगिरि को छोड़कर ऊर्जयन्त वैभार आदि क्रीडा पर्वतों को गोपालगिरि चित्रक्ट आदि पर्वतों को यारा पक्षीमाना (गामारण्णपयारणिरए तसे अ पाणे बहुप्पयारे) ग्राम मनमा वियना। मने प्रा२न सना-बान्द्रयाहि प्राणायाने। (रुक्खगुच्छगुम्मलतावल्ली पवालंकुरमादीए) भाम्राहि वृक्षाना, वृती वगेरे गुरछाना. नम! वगैरे गुस्माना અશોકલતા આદિ લતાઓને વાસુકી વગેરે વલીઓને પલવરૂપ પ્રવાલે અને શાંતિ વગેરેના નવીન ઉભેટ રૂપ અંકુરોને-તૃવવસ્પતિ કાયિક રૂપ માદર વનસપતિ કાયિકને (સૂવમવનપતિ કાયકનો નહિ કેમકે તેમના વડે એમને વિનાશ થઈ શકે તેમ નથી) તેમજ (ओसहोओय) श.याहि३५ औषधियाना ते भेधे। 'विद्धसेहिंतो' विनाश ४२ मत भधा (वेयगिरिवज्जे पन्वयगिरिडोंगरुत्थलभट्टिमादीए अविरावेहिति) शाश्वत यवत વિતાવ્ય ગિરિને બાદ કરીને ઊજયન્ત વૈભાર વગેરે કીડા પર્વતને. ગોપાલગિરિ ચિત્રકૂટ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy