SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सागरोपमेनेति पदद्वयार्थः (बायालीसाए) द्विचत्वारिंशता (वाससहस्सेहि) वर्षसहसः द्विचत्वारिंशत्सहस्रवरितिपदद्वयार्थः (अणिआए) अनितायां न्यूनीभूतायां समायामिति पूर्वे णान्वयः, तस्यां तद्रूपे (काले) काले (वीइकंते) व्यतिक्रान्ते- व्यतीते सति (अणतेहिं) अनन्तैः अन्तरहितैः वण्णपज्जवेहि) वर्णपर्यवैः शुक्लादि- वर्णविशेषैः (तहेव) तथैव चतु. रिकवदेव (जाव) यावत् गन्धपर्यवैरित्यारभ्य अनन्तबलवीर्यपुरुषकारपराक्रमैरनन्तगुणेति यावत्पदं संग्राह्यम्, तत्रानन्तगुणेत्यस्याग्रेतनेनान्वयः (परिहाणीए) परिहान्या-अनन्तगुणपरिहान्या अनन्तगुणहासेन एषां व्याख्या द्वितीयारकवर्णने गता (परिहायनाणे२) परिहीयमानः २ इसन २ काल उपतिष्ठति (एत्थ) अत्र अत्रान्तरे (णं) खलु (दुसमा) द्षमा (णाम) नाम (समा) (काले काल:)(पडिवजिजस्सइ) प्रतिपत्स्यते उपस्थास्यति अत्र वक्तुरपेक्षया भविष्यकालनिर्देशः(समणाउसो)श्रमणाऽऽयुष्मन् ! हे श्रमण ! हे आयुष्मन् ! अथ दुषमायां भरतस्वरूपं निरूपयितुं संवदति (तीसे) तम्यां दुष्षमायां समायां (ण) खलु (भंते) भदन्त! महानुभावः (समाए) समायां (काले भरहस्स) भरतस्य (वासस्स) वर्षस्य (केरिसए) कीदृशकः कीदृशः (आगारभावपडोयारे) आकारभावप्रत्यवतारः, इदं प्राग्वत् (पण्णत्त) प्रज्ञप्तः । अस्य प्रश्नस्योत्तरं भगवानाह-(गोयमा !) गौतम ! (बहुसमरमणिज्जे) बहुसमरमणीयः अत्यन्तसमतलोऽत एव रमणीयः- सुन्दरः (भूमिभागे) भूमिभागः भूमि प्रदेशः (भविस्सइ) भविष्यति (से) सः भूमिभागः (जहागामए) यथानामकः हायमाणे" अन्तरहित वर्णपर्याय के यावत् गन्धपर्याय के अनन्त बल वीर्य पुरुषकार पराक्रम अनन्तगुणरूप से घट जाने पर 'समणाउसो' हे श्रमण आयुष्मन् ! 'स्थ णं दूसमा णाम समो काले पडिवज्जिस्सइ' इस भरत क्षेत्र में दूष्पमा नामका पांचवा काल लगेगा यहां पर यह भविष्यत्काल का निर्देश वक्ता की अपेक्षा से किया गया है । 'तीसेणं भंते ! समाए भरहस्स केरिसए आगारभावपडोयारे पण्णत्ते' हे भदन्त ! इम पंचम काल के समय में भरत क्षेत्र का आकार भाव प्रत्यवतार-स्वरूप-कैसा कहा गया है इस गौतमके प्रश्न के उत्तर में प्रभु कहते है-“गोयमा बहुसमरमणिज्जे भूमिभागे भविस्सइ, से जहाणामए आलिंगपुक्खरेइ वा પંચમ સ્મારકનું વર્ણન 'तीसेण समाए एक्काए सागरोवम'-त्यादि सूत्र-५३ ટીકાર્યું–તે કાળે જ્યારે ૪૨ હજાર વર્ષ કમ એક કેટ કેટી સાગરોપમ પ્રમાણુવાળે यतु ण समास थये। त्यारे धाम धाम "अणंतेहिं वण्णपजवेहिं तहेव जाव परिहाणोप परिहायमाणे" अन्त २डित व पर्यायान। यावत् अन्य पर्यायाना मनतवीय मायुभिन् । 'पत्थ णं दूसमाणाम समा काले पडिवजिस्सई' । भरतक्षेत्रमा हुषमा नामना પાંચમાં કાળ ને પ્રારંભ થશે. અહીં ભવિષ્યકાળને ઉલ્લેખ વક્તાની અપેક્ષાએ કરવામાં मावत छे. 'तीसेणं भंते समाए भरहस्स केरिसर आगारभावपडोयारे पण्णत्ते' महન ! આ પંચમ કાળના સમયમાં ભરતક્ષેત્રના આકાર ભાવ પ્રત્યકાર-સ્વરૂપ-કેવું કહેवामां भाव छ? गौतमना मानना पसमांछे-बहसमरमणिज्ने भूमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy