SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्रे टीका-"तीसेण समाए" इत्यादि-तस्याम् पूर्वोक्तायां खलु समायां काले (दोहिं) द्वाभ्यां (सागरोवमकोडाकोडीहिं) सागरोपमकोटाकोटीभिः-सागरोपमकोटाकोटीद्वयेनेति पदद्वयस्यार्थः, 'प्रमिते' इतिशेषः, तस्यानन्तरवर्तिना 'काले' इत्यनेन सम्बन्धः 'काले' काले समये 'वीइक्कते' व्यतिक्रान्ते व्यतीते सति 'अणं तेहिं अनन्तैः 'वण्णपज्जवेहि' वर्णपर्यवैः-वर्णा-शुक्लादयस्ते च पर्यवाः पर्यायाः गुणाः वर्णपर्यवास्तैस्तथा शुक्लादिवर्णरूपगुणैः 'पर्यवः पर्यायः, गुणः, विशेषः, धर्म' इत्येते समानाथकाः, 'तहेव' तथैव द्वितीयारकप्रतिपत्तिक्रमवद् बोध्यम्, 'जाव' यावत्' 'अणंतेहिं' अनन्तैः 'उहाणकम्म जाव' उत्थानकर्म यावत् उत्थानकर्मबलवीर्य पुरुषकार पराक्रमैरनन्तगुणपरिहान्या 'परिहायमाणे २' परिहीयमानः २ 'एत्थ' अत्र अत्रान्तरे ‘णं' खलु (दूसमसुसमा) दुष्षमसुषमा 'णाम' नाम 'समा' कालः (पडिवग्जिसु) प्रत्यपद्यते (समणाउसो)! श्रमणाऽऽयुष्मन्! हे श्रमण ! हे आयुष्मन् ! अथ पूर्वारकवद भरतस्वरूपं निरूपयितुं संवदति (तीसेणं भंते !) तस्यां खलु भदन्त ! हे महानुभाव ! (समाए) समायां काले (भरहस्स) भरतस्य तदाख्यस्य (वासस्स) वर्षस्य (केरिसए) कीदृशक:-कीदृशः (आगारभावपडोयारे) आकारभावप्रत्यवतारः स्वरूप-तद्गतपदार्थसहितप्रादुर्भावः (पण्णत्ते) प्रज्ञप्तः ? (गोयमा !) अब सूत्रकार चतुर्थारक का स्वरूप कहते हैं 'तीसेणं समाए दोहिं सागरोवमकोडाकोडीहिं' इत्यादि सूत्र-५२ टीकार्थ-जब दो कोटाकोटी सागरोपम प्रमाण तृतीय काल समाप्त हो गया तव (अणतेहि वण्णपज्जवेहिं तहेव जाव अणंतेहि उदाण कम्म जाव परिहायमाणे २ एत्थ णं दूसम सुसमा णाम समा काले पडिवज्जिंसु समणाउसो) अनन्त शुक्लादिगुण रूप पर्यायों को हीनता वाला यावत् अनन्त उत्थान, बल वीर्य, पुरुषकार पराक्रम रूप पर्यायो की हीनता वाला दुष्षमसुषमा नामका चतुर्थ काल हे श्रमण आयुष्मन् ! प्रारम्भ हुआ यहाँ यावत् शब्द से द्वितीय आरक में जिस प्रकार से वर्णपर्यायों से लेकर पुरुषकार प्रराक्रम तक का पाठ कहा गया है -वैसा हो वह सब पाठ यहां पर भी कह लेना चाहिये "तीसेणं भंते ! समाए भरहस्स वासस्स केरिसए आगार હવે સૂત્રકાર ચતુર્ધારકનું સ્વરૂપ કહે છે.'तीसेणं समाए दोहिं सागरोवमकोडाकोडिहिं'-इत्यादि सूत्र ॥ ५२ ॥ ટીકાર્થ-જ્યારે બે કોટી કોટી સાગરોપમ પ્રમાણ તૃતીય કાળ સમાપ્ત થયો. ત્યારબા तेहिं वण्णपज्जवेहिं तहेव जाव अणतेहिं उठाणकम्म जाव परिहायमाणे २ पत्थ ण दुसम सुसमा णाम समा काले परिवजिजसु समणाउसो) 3 श्रम आयु भन् मनतात ગણ ૩૫ પર્યાની હીનતા વાળા યાવત્ અનંત ઉત્થાન, બલ, વીર્ય, પક્ષકાર પરાક્રમ ૩૫ પયૉની હીનતા વાળા દુષમ સુષમાં નામક ચતુર્થી કાળ પ્રારંભ થયે. અહી યાત પરથી દ્વિતીય આરકમાં જેમ વણું પર્યાથી માંડીને પુરુષકાર પરાક્રમ સુધીના પાઠ ગ્રહણ या छतभर ता8 मही' ५५ थय छ. "तीसे णं भंते ! समाप भरहस्स वासस्स केरिसए आगारभावपडोयारे पण्णत्ते" महन्त ! मा यतु भारत - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy