SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र वैमानिकान् ‘देवे' देवान् 'जहारिहं' यथाई यथायोग्यम् ‘एवं' एवम्-वक्ष्यमाणम् 'वयासी' अवदत्-अत्रवीत् 'भो देवाणुप्पिया' भो देवानुप्रियाः हे महानुभावाः ! 'सव्वरयणामए' सर्वरत्नमयान् सर्वात्मना रत्नमयान् 'महइमहालए' महातिमहतःअतिविस्तीर्णान् (तो) त्रीन् (चेइअथूभे) चेत्यस्तूपान् चैत्याः चित्तानन्दकास्तूपा चैत्यस्तूपास्तान् (करेह) कुरुत सम्पादयत चितात्रयभूमिष्विति शेषः तत्र (एग) एकं चैत्यस्तुपम् (भगवओ) भगवतः (तित्थगरस्स) तीर्थकरस्य (चिइगाए) चितिकायां चिताभूमौ कुरुत (एगं) एकं चैत्यस्तुपम् (गणहरचिइगाए) गणधरचितिकायां गणिचिताभूमौ कुरुत (एग) एकं तदन्यं तृतीयं चैत्यस्तूपम् (अवसेसाणं) अवशेषाणाम् अवशिष्टानाम् (अणगाराणं) अनगाराणां साधूनां (चिइगाए) चितिकायां चि. ताभूमौ कुरुत, (तए) ततः तदनन्तरम्-चैत्यस्तूपत्रयकरणाज्ञानन्तरम् (ण) खलु (ते) ते आज्ञप्ताः (बहवे) बहवः अनेके (जाव) यावत् यावत्पदेन "भवनपतिव्यन्तरज्यो तिष्कवैमानिकाः सर्वरत्नमय,न महातिमहतस्रीन चैत्यस्तपान्" इति संग्राह्यम् (करेंति) कुर्वन्ति सम्पादयन्ति (तए) ततः तदनन्तरम् चैत्यस्तूपत्रयकरणानन्तरम् (णं) वैमानिक तक के देवों से यथायोग्य रूप से इस प्रकार कहा-'भो देवाणुप्पिया ! सव्वरयणामए महइ महालए तओ चेइयथूभे करेह' हे देवानुप्रियो ! तुम लोग समस्त रत्नों के बने हुएसर्वात्मना-रत्नमय ऐसे तोन चैत्य स्तूपों की-चित्त को आनन्द उपजाने वाले स्तूपों की चिता त्रय भूमियों में रचना करो 'एग भगवओ तित्थगरस्स चिइगाए एगं गणहरचिरगाए एगं अव. सेसाणं अणगाराणं चिइगाए' इनमें एक चैत्य स्तुप, तीर्थ कर भगवान् की चिता में, एक गणधरों की चिता में, और एक अवशेष अनगारों की चिता में 'तएण-ते बहवे जाव करेंति' इसके बाद उन भवनपति से लेकर वैमानिक तक के देवों ने जहाँ जहां चैत्य स्तूप बनाने को कहा गया था वहां वहां उन तीन सर्व रत्नमय चैत्य स्तूपों की रचना कर दी 'तएणं ते बहवे भवणवइ नाव वेमाणिया देवा तित्थगरस्स परिणिबाणमहिमं' इस के बाद उन समस्त भवनपति - - साथी भांडी वैमानिसुधीना हेवाने यथायोग्य ३५मा याप्रमाणे यु-"भो देवाणुप्पिया! सम्वरयणामए मैंहइमहालए तओ चेइअथूमे करेह" हेपानुप्रिया! तमे सवरत्नનિર્મિત એટલે કે સર્વાતમના રનમય એવા ત્રણ ચેત્ય સ્તૂપની-ચિત્તને આનંદ આપે तवा स्तूयोनी-(यतात्रय भूमि५२ २यना ४२। “एगं भगवो तित्थगरस्स बिगाए, एनं गणहर चिइगाए पगं अवसेसाणं अणगाराणं चिरगाए" मेमा ४ चैत्यस्तू५ तीर्थ ४२ भगवान ની ચિતામાં એક ગણધરોની ચિતામાં અને એક અવશેષ અનગારાની ચિતા માં તૈયાર ४२. 'तएणं ते बहवे जाव करें ति' त्या२ पाहते मनपतिथी महान वैमानि सुधान। દેવાને જ્યાં જ્યાં ચૈત્ય સ્તૂપ તૈયાર કરવા માટે કહેવામાં આવ્યું હતું, ત્યાં ત્યાં સર્વ રત્ન भय र शैत्य स्तूपानी स्यना ४री. 'त एणं ते बहवे भवणवई जाव वेमाणिया देवा तित्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy