SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिस्त्रे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारयासमध्ये उषित्वा मुण्डो भूत्वा अगारात् अनगारितां प्रवजितः । ऋषभः खलु अर्हन् एकं वर्षसहस्रं छद्मस्थपर्यायं पालयित्वा, एकं पूर्वशतसहस्रः वर्षसहस्त्रोनं केवलिपर्यायं पालयित्वा, एकं पूर्वशतसहस्त्रं बहुप्रतिपूर्ण श्रामण्यपर्याय पालयित्वा चतुरशीति पूर्वशतसहस्राणि सर्वायुष्कं पालयित्वा, यः स हेमन्तानां तृतीयो मासः पञ्चमः पक्षो माघबहुल, तस्य खलु माघबहुलस्य त्रयोदशी पक्षे खलु दशभिरनगारसहस्रः साद्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन अपानकेन संपल्यङ्क निषण्णः पूर्वालकालसमये अभिजित्ः नक्षत्रेण योगमुपगते खलु सुषमदुष्षमायाः समायाः एकोन नवत्यां पक्षेषु शेषेषु कालगतो व्यतिक्रान्तो यावत् सर्वदुःस्वप्रहीणः ॥सू० ४५॥ टीका-'उसमे णं' इत्यादि । 'उसभेणं अरहा कोसलिए वज्जरिसहनारायसंघयणे' ऋषभः खलु अर्हन् कौशलिको वज्र पमनाराचसंहननः वन-कीलिकाकारमस्थि, ऋषभः तदुपरि परिवेष्टनपट्टाकृतिकोऽस्थिविशेषः, नाराचम्-उभयतो मर्कटबन्धः, तथा च द्वयोरस्थ्नोरुभयतो मर्कटबन्धनेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयं पुनरपि दृढीकर्तुं तत्र निखातं कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् संहन्यन्ते दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् अस्थिनिचयः वज्रऋषभनाराचं संहननं यस्य स तथाभूतः, पुनः 'समचउरंससंठाणसंठिए' समचतुरस्रसं अब सूत्रकार प्रभु से संबन्धित शरीरसंहनन आदि का, कुमारादि कालों को स्थिति का और दीक्षा ग्रहण आदि कल्याणकों का कथन करते हैं "उसमे ण अरहा कोसलिए वज्जरिसहणारायसंघयणे" इत्यादि। टीकार्थ "उसमेणं अरहा कोसलिए वज्जरिसहणाराय संघयणे" कौशलिक वे ऋषभ अईन्त वज्र ऋषभनाराच संहनन वाले थे, इस संहनन में कीलिका के आकार की जो हड्डी होती है उसका नाम वज्र है, उसके ऊपर परिवेष्टनकरने वालो पट्टी के जैसी जो दूसरी हड्डी होती है उसका नाम ऋषभ है, दोनों तरफ जो मर्कटबन्ध है उसका नाम नाराच है, तथा जिस संहनन में दोनों हड्डियों के उपर जो कि दोनों ओर से मर्कटबन्ध द्वारा जकड़ी हुई होती है एवं पट्टी के जैसी तृतीय हड्डी से जो परिवेष्टित रहती हैं. इन तीनों हड्डियों को मजबूत करने के लिये उनमें कीलिका के आकार जैसी एक वज्र नाम को हड्डि ठुकी हुई होती है, इसी कारण इस संहनन का नाम હવે સૂત્રકાર પ્રભુથી સંબદ્ધ શરીર સંહનન વગેરેનું કુમાદિ કાળની સ્થિતિનું અને દીક્ષા ગ્રહણ વગેરે કલ્યાણકોનું કથન કરે છે? 'उसमेणं अरहा कोसलिए वज़रिसहणारायसंघयणे'- इत्यादि-सूत्र-॥४५॥ ટીકા-કૌશલિક તે બાષભ અહંત વજ ગષભનારાચ-સંહનનવાળા હતા, એ સંહનનમાં કલિકાના આકારની જે અસ્થિ હોય છે તેનું નામ વજ છે. તે અસ્થિની ઉપર પરિષ્ટન કરનારી પટ્ટી જેવી બીજી અસ્થિ હોય છે તેનું નામ ઋષભ છે. બન્ને તરફ જે મર્કટબંધ છે, તેનું નામ નારાચ છે. તથા જે સંહનનમાં બેઉ હાડકાઓની ઉપર કે જે બન્ને બાજુથી મર્કટ બન્ધ વડે જકડાયેલ હોય છે, અને પટ્ટિના જેવી ત્રીજા હાડકાથી જે વીંટળાયેલ રહે છે, આ ત્રણે હાડકાઓને મજબૂત કરવા માટે તેમાં ખીલાના આકાર જેવું એક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy