SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९२ जम्बूद्वीपप्राप्तिसूत्रे होत्था' उत्कृष्टा श्रमणोपासिका सम्पदोऽभवन् । चतुर्दशपूर्वीसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स अजिणाणं' ऋषभस्य खलु अर्हतः कौशलिकस्य अजिनानां जिनभिन्नानां छद्मस्थानामित्यर्थः, 'जिणसंकासाणं' जिनसकाशानां जिनसदृशानां 'सव्वक्खरसंनिवाईणं' सर्वाक्षरसन्निपातिनाम्-सर्वाणि च तानि अक्षराणि अकारादीनि, तेषां सन्निप.ता:-द्वयादिसंयोगाः, ते च अनन्तत्वात् अनन्ताः, ते विद्यन्ते ज्ञेयत्वेन येषां ते तथा तेषां सर्वाक्षरसंयोगविदामिर्थः, तथा 'जिणो विव' अत्र षष्ठयथें प्रथमा, ततश्च 'जिणो विव' जिनस्येव-प्राप्त केवल ज्ञानस्येव केवलिश्रुत-केवलिनः प्रज्ञापनायां तुल्यत्वात् 'अवितह' अवितथं यथार्थ 'वागरमाणाणं' व्यागृणतां-व्याकुर्वतां 'चत्तारि चउद्दसपुवीसहस्सा अट्ठमा य सया' चत्वारि चतुर्दशपूर्वीसहस्राणि अष्टिमानि च शतानि-साद्धसप्तशताधिकचतुस्सहस्ससंख्यकाश्चतुर्दशपूर्विणः 'उक्कोसिया चउद्दसपुव्वीसंपया होत्था' उत्कृष्टाः चतुर्दशपूर्विसम्पदोऽभवन् । अवधिज्ञानिसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स णव ओहिणाणिसहस्सा' ऋषभस्य खलु अर्हतः कोशलिकस्य नव अवधिज्ञानि सहस्राणिनव संख्यका अवधिज्ञानिनः 'उक्कोसिया ओहिणाणिसंपया होत्था' उत्कृष्टा अवधिज्ञानि सम्पदोऽभवन् । जिनसंख्यां वैकुर्विकसंख्यां चाह-'उसभस्स णं अरहओ कोसलियस्स वीसं जिणसहस्सा' ऋषभस्स स्खलु अर्हतः कौशलिकस्थ विंशतिः जिनसहस्राणि= समणोवासिया संपया होत्था" पांच ५ लाख ५४ हजार सुभद्राप्रमुख श्रमणोपासिकाएँ-श्रविकाएँ थी. "उसभस्स णं अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सव्वक्खरसंनिवाईणं जिणोविव अवितहं वागरमाणाणं चत्तारि चउद्दस पुव्वीसहस्सा अद्धमा य सया उक्कोसिया चउहसपुज्वीसंपया होत्था" सर्वाक्षरसंयोग वेदी, जिनभिन्न, जिनसदृश एवं जिनकी तरह अवितथ अर्थ की प्ररूपणा करने वाले ऐसे चतुर्दश पूर्वधारी ४ हजार ७ सातसौ ५० पचास थे. चतुदर्श पूर्वधारी श्रुतकेवली होते हैं, प्रज्ञापना में केवली और श्रुतकेवली तुल्य होते है, इसी कारण यहां पर "जिनस्येव अवितथं व्यागृणतां" ऐसा पाठ कहा गया है। "उसभस्स गं अरहओ कोसलियस्स णव ओहिणाणिसहस्सा उक्कोसिया ओहिणाणि संपया होत्था" 'नो हजार अवधिज्ञानी थे, "उसभस्स णं अरहओ कोसलियस्स वीसं जिणसहस्सा" २० वीस हस्सीओ चउप्पण्णं च सहस्सा उक्कोसिया लमणोवासिया संपया होत्था' पायाम यापन २ सुखद्रा भासिया-श्राविमा हती. 'उसमस्स अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सव्वक्वरसंनिवाईणं जिणोचिव अवितह वागरमाणाणं चत्तारि चउहसव्विसहस्सा अट्ठमा य सया उक्कोसिया चउद्दसपुव्वी संपया होत्था' साक्षर સગજ્ઞાતા, જીનભિન્ન પણ જીન સરીખા તેમજ જીનની જેમ અવિતથ અર્થની પ્રકાશ કરવાવાળા એવા ૧૪ ચૌદપૂર્વેને ધારણ કરનારા ચાર હજાર ૭ સાતસો ૫૦ પચાસ હતા. ચૌદપૂર્વને ધારણ કરનારા શ્રુત કેવળ સમાન હોય છે એમ કહ્યું છે તેથીજ અહીયાં अवितथ व्यागृणतां मना पाठ 35 छ. 'उसमस्त णं अरइओ कोस. लियस्त णव मोहि णाणीसहस्सा उक्कोसिया ओहिणाणीसंपया होत्था' न M२ अवविज्ञानीय त. 'उसमस्त णं अरइओ कोसलियस्स वीसं जिणलहस्सा' वीस बार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy