SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३८२ जम्बूद्वीपप्रज्ञप्तिसुत्रे भुक्तम् एकान्तेऽशितं, 'कडं' कृतं एकान्ते कृतं चौर्यादि, 'पडिसेवियं' प्रतिसेवितं मैथुनादि, 'आवीकम्म' आविष्कर्म प्रकटकृतम् , 'रहोकम्म' रहकर्म एकान्तकृतमिति एतान् आगत्यादीन् पर्यायान् स भगवानृषभदेवः केवलज्ञानदर्शनेन जानाति पश्यतीत्यर्थः । तथा 'तं तं कालं' इत्यत्र प्राकृतत्वात्सप्तम्यर्थे द्वितीया, ततश्च तं तं कालं मणवयकाए जोगे' तस्मिन् तस्मिन् काले मनोवाक्कायान् योगान् करणत्रयरूपान् ‘एवमादी' एवमादीन् एवम्प्रकारान् 'जीवाणवि' जीवनामपि 'सव्वभावे' सर्वभावान् समस्तान् जीवधर्मान 'अजीवाणवि सव्वभावे' अजीवानामपि सर्वभावान् समस्तान् जीवधमान् रूपादीन् जानन् : पश्यन् विहरति, तथा 'मोक्खमग्गस्स' मोक्षमार्गस्य रत्नत्रयरूपस्य 'विसुद्धतराए' विशुद्धतरकान् अतिशयविशुद्धियुक्तान् कर्मक्षयहेतुभूतान् 'भावे' भावान् ज्ञानाचारादीन 'जाणमाणे पासमाणे' जानन पश्यन तथा 'एस' एषः वक्ष्यमाणप्रकारको 'मोखमग्गे' मोक्षमार्गः रत्नत्रयात्मकः 'खलु खलु निश्चयेन 'मम' मम उपदेशकस्य अषभस्य 'अण्णेसिं च' अन्येषां मदतिरिकानां च'जीवाणं' जीवानां और नरकगति में जन्मके, भुक्तके --एकान्तमें अशित के, कृतके-एकान्त में कृत चौर्यादि कर्म के, प्रतिसेवित के-मैथुनादि कर्म के, आविष्कर्म के-प्रकट में किये गये कर्म के, और रहः कर्म केएकान्त में आचरित कर्म के इस प्रकार से इन गति आगति आदि रूप पर्यायों के वे भगवान् साक्षात् ज्ञाता दृष्टा बन गये इसी तरह वे भगवान् “तं तं कालं मणवयकाए जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे" समस्त जोवों के मन वचन काय रूप योगों के तथा उनसे सम्बन्ध रखने वाले और भी समस्त भावों के और अजीवों के समस्तभावों के-रूपादि अजीव धर्मों के ज्ञाता दृष्टा बन गये "मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पास माणे" तथा-रत्नत्रयरूप मुक्तिमार्ग के अतिशय विशुद्धियुक्त-सकल कर्मों के क्षय में कारणभूत-भावोंके ज्ञानाचार आदिकों के ज्ञाता दृष्टा होते हुए “एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हिय मुहणिस्सेयसकरे सव्वदुक्ख विमोक्खणे परमसुह समाणणे भविस्सई" यह रत्नत्रयात्मक मुक्ति मार्ग निश्चय से मुझ उपदेशक ऋषभ को एवं मुझ से अतिरिक्त अन्य भव्य जीवों को हित सख તના–મથુનાદિ કર્મના, આવિષ્કમના, પ્રકટમાં કરવામાં આવેલ કર્મના અને રહઃ કર્મનાએકાન્તમાં આચરિત કર્મના આ પ્રમાણે આ ગતિ-સાગતિ આદિ રૂપે પર્યાયોના તે ભગવાન साक्षात् ज्ञाता हटा मनी गया. मारीत ते भगवान् 'तं तं कालं मणबयकाए जोगे एषमादी जीवाण वि सव्वभावे अजीवाण वि सव्वभावे' समस्त ७वाना मन-यन, ४ाय३५ये गाना તેમજ તેમનાથી સંબદ્ધ બીજા પણ સમસ્ત ભાવના અને અજીના સમસ્ત ભાવના ३पाहि १-धीना-शाता-हटा माना गया 'मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे' તેમજ રત્નત્રય રૂ૫ મુકિત માર્ગના અતિશય વિશુદ્ધિયુકત-સકલ કર્મોના ક્ષયમાં ક રણભૂતसावाना-जाना यार महिना ज्ञाता-हटा ने 'एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविमोक्त्रणे परमसुइसमाणणे भविस्सइ' मा રત્નત્રયાત્મક મુકિતમાર્ગ નિશ્ચય પૂર્વક મને ઉપદેશક કષભનેતેમજ મારા સિવાય બીજા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy