SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५२ जम्बूद्वीपप्रप्तिसूत्रे सहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे मंजु मंजुणा घोसेणं पडिबुज्जमणे पडिबुज्झमाणे, भवणपंतिसहस्साइं समइच्छमाणे समइच्छमाणे, तंतीतलताल तुडियगीयवाइयरवेणं महुरेणं मणहरेणं जयसद्दघोसविसएणं मंजुमंजुणा घोसेणं य पडिबुज्झमाणे अप्पडिबुज्झमाणे, कंदरगिरिविवरकुहरगिरिवरपासादुइढघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चर आरामुज्जाणकाणणसमप्पवापदेसभागे पडिसुयासयसहस्ससंकुलं करेंते हयहेसिय हत्थिगुलगुलाइय रहघणघणसदमीसएणं महया कलरवेणं य जणस्स महुरेणं पूरयंते सुगंधवरकुसुमचुण्णउबिद्धवासरेणुकविलं नभं करेंते कालागुरु कुंदुरुक्कतुरुक्कधूवनिवहेणं जीवलोगमिव वासयंते समंतओ खुभियचक्कवालं पउरजणबालवुड्ढपमुइयतुरियरहाविय विउलाउलबोलबहुलं' इतिसंग्राह्यम् । छाया-स्वस्य-हृदयमालासहरभिनन्धमानः. अभिनन्धमानः मनोरथमालासहरीविस्पृश्यमानो विस्पृश्यमानः, वचनमालासहस्रैः अभिष्ट्रयमानः अभिष्ट्रयमानः, कान्ति रूप सोभाग्यगुणैः अभिष्टयमानः अभिष्टयमानः कान्तिरूपसौभग्यगुणैः प्रार्थ्यम.नः प्रार्थ्यमानः दक्षिणहस्तेन बहूनां नरनारी सहस्राणाम् अञ्जलिमालासहस्राणि प्रतीच्छन् प्रतीच्छन्, मंजु मजुना घोषेण प्रतिबुध्यमानः प्रतिबुध्यमान:, भवनपक्ति सहस्त्राणि समति क्रामन् समतिक्रामन्, तन्त्री तलतालत्रुटितगीतवादितरवेण मधुरेण मनोहरेण जयशब्दघोषविशदेन मजुमजुना घोषेण च प्रतिबुध्यमानः प्रतिबुध्यमानः, कन्दरगिरि विवरकुहर्रागरिवरप्रासादोर्ध्वधनभवनदेवकुलशृङ्गाटकत्रिकचतुष्कचत्वरामोद्यानकानन सभा मालासहस्साई पडिच्छमाणे २, मंजुमंजुणाघोसेणं पडिबुज्नमाणे, भवणपतिसहस्साई समइच्छमाणे २, तंतीतललाल तुडियगीयवाइयरवेणं महुरेणं मणहरे णं जयसद्दघोसविमएणं मंजुमंजणाघोसेणं पडिबुज्झमाणे अप्पडिबुज्झमाणे कंदरगिरि विवरकुहर गिरिवर पासादुड्डघणभवणदेव कुलसिंघाडगतिग चउक्क चच्चर आरामुज्जाणकाणण समप्पवप्पदेसभागे पडिसुयासु सहस्मसंकलं करे ते हयहेसिय हत्थिगुलगुलाइयरहघण घण सद्दमीसएणं महथा कलरवेणं य जणस।। महरेणं परयंते सुगंधवरकुसुमवण्णउविद्धवासरेणुकविलं नभं करेंते कालागुरुकुंद्रुक्कतुरुक्कधूवनिवहेणं जीवलोगमिव वासयंते समंतओ खुभियचक्कवालं पउरजणबालबुड्डपमुइयतुरियपहाविय विउला उलबोलबहुल" दाहिणहत्थेण बहूणं णरणारी सहस्साणं अजलि माला सहस्साई पडिच्छमाणे २. मंजुमंजणा घोसेण पडिबुज्ञमाणे, भवणपति सहस्साई समइच्छमाणे २, तंतीतलताल तुडियगीय वाह यरवेणं महुरेण मणहरेण जयसद्दघोस विसरणं मंजुमंजुणा घोसेण पडिबुज्झमाणे अपडि. बुज्झमाणे कंदर गिरिविवर कुहर गिरिवर पासादुडुधणभवण देवकुल सिंघाडगतिगचउक्क बच्चर आरामुज्जाण काणण समापवप्प देसभागे पडिसुयाय सहस्स संकुल करें ते हयहेसिय हस्थि गुलगुलाईय रहधणधणसद्दमीसपणं महयाकलवरेणं य जणत्स महरेण पूरयंते सुगन्धवर कुसुम चुण्ण उधिद्धिवासरेणुकविलं नम करे ते कालागुरु कुदरुक्क तुरुक्क घव निवहेणं जीवलोममिव वासयंते समंतओ खुभिय चक्कवाल पउदजण बाल. वुड पमुइयतुरिय पहाविय विजलाउलबोलबहुलं " मा पाइने २५टा अमे 'मोषा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy