SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-द्वि. वक्षस्कार सू.३९ ऋषभस्वामिनः त्रिजगज्जनपूजनीयताप्ररूपणम्३५९ मंगलियपूसमाणववद्धमाणग आइक्खगलखमंखघंटियगणेहि' शालिकं चाक्रिकलाङ्गलिकमुखमङ्गलिक पुष्यमाणववर्धमानकाख्यायक लङ्खमयाण्टिकगणाः-तत्र शाङ्खिकाः-शङ्खयादकाः, चक्रिका:-चक्रभ्रामकाः, लाङ्गलिका:-कण्ठावलम्बितस्वर्णादिमयहलधारिणो भट्टविशेषाः, मुखमङ्गलिकाः-चाटुकारिणः, पुष्यमाणवाः मागधाः, वर्धमानका:-स्कन्धारोपित नराः, आख्यायकाः-कथाकारकाः, लङ्काः-वंशाग्रमधिरुह्य क्रीडाकारिणः, मङ्खाः-चि त्रफलकहस्ताः, घण्टिकाः घण्टावादकाः, तेषां गणाः-समूहाः 'ताहिं' ताभिः-प्रसिद्धाभिः 'इटाहि' इष्टाभिः अभिलपणीयाभिः, 'कंताहि' कान्ताभिः-कमनीयाभिः, 'पियाहि' प्रियाभि:-प्रियार्थमुक्तत्वात् हृदयाभिलषणीयाभिः, 'मणुण्णाहि' मनोज्ञाभिः-सुन्दरोभिः अत एव 'मणामाहि' मन आमामि:-मनोगताभिः, 'उरालाहिं' उदाराभिः-उत्कृष्ट शब्दार्थयुक्ताभिः, 'कल्लाणाहिं' कल्याणोभिः-कल्याणार्थयुक्ताभिः, "सिवाहि' शिवाभिः-निरुपद्रवाभिः-शब्दार्थ दोषरहिताभिरित्यर्थः, 'धण्णाहिं' धन्याभिः- 'पुण्णाहिं' पुण्याभिः, 'मंग ल्लाहिं' मङ्गल्याभिः मङ्गलकरीभिः, 'सस्सिरियाहिं' सश्रीकाभिः-शब्दार्थालङ्कारयुक्तत्वात् सम्मिलित थे चली, "सखिय' शाङ्खिकोने-शङ्ख बजाने वालों ने, “चक्किय” चक्रिकोंने चक्र को घुमाने वालों ने “णंगलिय" लाङ्गलिकों ने स्वर्ण निर्मित हलकों कण्ठो में लटकाये हुए मनुष्यों ने, "मुहमंगलिय" मुस्वमङ्गलिको ने चाटुकारियो ने, “पूसमाणव" पुष्पमाणवों ने मागधों ने, "वद्धमाणर्ग' वर्धमानकों ने अपने स्कन्धो पर जिन्होंने पुरुषों को चढा रखा है ऐसे मनुष्यों ने "आइक्खग' आख्यायकों ने कथा कारकजनों ने "लंख" लक्षों ने-वंश पर चढ़कर क्रीड़ा करने वाले मनुष्यों ने, “मंख" मङ्खोंने जिनके हाथो में चित्रफलक है ऐसे मनुष्यों ने एवं "घंटियगणेहिं" घाण्टिको ने घण्टा बजाने वालो ने, “ताहि इट्ठाहिं कंताहि पियाहि मणुण्णाहिं" मणामाहि उरालाहिं कल्लाणाहिं सिवाहि धन्नाहि मंगल्लाहिं सस्सिरियाहिं हि ययगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वुइकराहिं अपुणरुत्ताहिं अट्ठसइयाहि वग्नहिं अणवरयं अभिणदंता" प्रसिद्ध, इष्ट, कान्त, प्रिय, मनोज्ञ, मनभावनी, उत्कृष्ट शब्दार्थयुक्त, कल्याणार्थसहित, निरुपद्रवसाथ तात मचा साथे यादया. 'संखिया' शमेटश पाउनाराया 'चक्कियो सेट २२ ३२५वावाणाले 'णंगलिय' titlem सोनाना भनेता न ४४ देता मनुष्याये 'मुहमंगलिया' भुभ मलिअमे-याटुरीमा. 'पृसमाणब' पुण्यमा वामे-१३ावलिनुपर्युन ४२ना२ भागधा 'वद्धमाणग' मानीमांधा ५२ पवार सारनामा 'आइक्खग' साध्याय -या रहेथे 'लंख' जोसेटस पास ५२ यदान दा४२ नामाथे 'मख' भमा २मना साथमा यित्रपट डाय तथा मनुष्यास. 'घंटियगणेहि' घटायगाउनासाथे 'ताहि इट्टाहिं कताहिं पियाहिं मणुण्णाहि मणामाहिं उरालाहिं कल्लाणादि सिवाहि धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हावणिज्जाहिं कण्णमणणिव्वुइकराहि अपुणरुत्ताहि अहः सइयाहि वग्गहि अणवरय अभिणदत्ताय' प्रसिद्ध, ७८, सन्त, [प्रय, मनोज्ञ, मनमाविनी, ઉત્કૃષ્ટ, શબ્દાર્થ ચુકત, કલ્યાણાર્થ સહિત, નિરુપદ્રવ શબ્દાર્થ દેષ વગરની, પવિત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy