SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे ण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि धन्नाहि मंगल्लाहि सस्सिरियाहिं हियगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वुइकराहि अपुणरुत्ताहिं अट्ठसइयाहि वग्गूर्हि अणवस्यं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय नंदा ! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयमेवाणं धम्मे ते अविग्धं भवउत्तिकट्ठ अभिणंदति य अभिथुणंति य तएणं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जाव णिग्गन्छइ जहा उववाइए जाव आउलबोलबहुलं णमं करते विणीयाए रायहाणीए ममं मज्झेणं णिग्गच्छइ आसिय सम्मज्जिय सित्तसुइकपुफोक्यास्कलियं सिद्धत्थवणविउल रायमग्गं करेमाणे हयगयरहपहकरेण पाइकचडकरेण य मंदं मंदं उद्ध्यरेणुयं करेमाणे करेमाणे जेणेव सिद्धत्थवण्णे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ वित्ता सीयाओ पच्चोरुहइ पच्चोरहित्ता सयमेवाभरणालंकारं ओमुयइ ओमुइत्ता सयमेव चरहिं अ ट्राहिं लोयं करेइ करिता छटेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेण जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तियोणं चउहिं सहस्सेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए सू० ३९॥ गया-नामः खलु कुलकरस्य मरुदेवाया भार्यायाः कुक्षौ अत्र खलु ऋषभो नाम भहन कौशलिकः प्रथमराजः प्रथमजिनः प्रथमकेवली प्रथमतीर्थकरः प्रथमधर्मवरचातुरस्तचक्रवती समुदपचत । ततः खलु ऋषभः अर्हन् कौशलिको विशति पूर्वशतसहस्राणि कुमारवासमध्ये बसति, उषित्वा त्रिषष्टि पूर्वशतसहस्राणि महाराजवासमध्ये वसति, त्रिष. प्टिशतसहस्राणि महाराजधासमध्ये वसन् लेखादिका गणितप्रधानाः शकुनरुतपर्यवसाना द्वासति बलाचतुष्यष्टि महिलागुणान् शिल्पशतं च कर्मणां त्रीण्यपि प्रजाहिताय उपदिशति, उपदिश्य पुषशत राज्यशते अभिषिञ्चति, अभिषिच्य त्रयस्त्रिंशत् पूर्वशतसहस्राणि महाराजबासमध्ये वसति उषित्वा यः स ग्रीष्माणां प्रथमे मासे प्रथमः पक्षश्चैत्र बहुलः, तस्य खलु चत्रबहुलस्य नवमीपक्षे दिवसस्य पश्चिमे भागे त्यक्त्वा हिरण्यं, त्यक्त्वा सुवर्ण, त्यक्त्वा कोश कोष्ठागार, त्यक्त्वा बल, त्यक्त्वा वाहनं त्यक्त्वा पुरं त्यक्त्वा अन्तःपुरं, त्यकृत्वा विपुलधन कनकरत्नमणि मौक्तिकशलशिलाप्रवालरक्तरत्न सत्सारस्वापतेय, विच्छद्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy