SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्विपक्षस्कार० सू. ३४ सुषमानामक द्वितीयारकवर्णनम् गाथा:--संघयणं संठाणं, उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ, ओसप्पिणी कालदोसेण ॥१॥ कोहमयमायलोभा, ओसन्नं बढ़ए य मणुयाणं । कूड तुल कूडमाणा, तेणाऽणुमाणेण सव्वंथि ॥२॥ विसमा अज्ज तुलाओ, विसमाणि य जणवएस माणाणि । विसमा रायकुलाइं, तेण उ विसमाई वासाइ ॥३।। विसमेसु य वासेसु, हुति असाराई ओसहिबलाई । ओसहि दुब्बल्लेण य, आउ परिहायई णराणं ॥४।। छाया- संहननं संस्थानम् उच्चत्वम् आयुश्च मनुजानाम् । अनुसमयं परिहीयते अवसर्विणोकाल दोषेण ॥१॥ क्रोधमदमायालोभाः प्रायो वर्धन्ते च मनुजानाम् । कूटतुला कूटमाने तेनानुमानेन सर्वमपि ॥२॥ विषमा अद्य तुलाः विषमाणि च जनपदेषु मानानि । विषमाणि राजकुलानि तेन तु विषमाणि वर्षाणि ॥३॥ तात्पर्य ऐसा है कि-प्रथम अवसर्पिणी काल में उत्थान आदि प्रथम समय में उत्कृष्ट होते हैं इसके बाद क्रमशः ये द्वितीयादि समयो में हीन होते जाते हैं इस प्रकृत विषय में प्राचीन गाथाएँ इस प्रकार से हैं"संघयणं सठाणं उच्चत्तं आउयं च भणुयाणं, । अणुसमयं परिहायइ, ओसप्पिणीकालदोसेण ॥१॥ कोह मयमायलोभा ओसन्नं वड्ढए य मणुयाणं । कूडतुल क्डमाणा तेणाऽणुमाणेण सव्वंपि ॥२॥ विसमा अज्जतुलाओ विसमाणि य जणवएसु माणाणि । विसमारायकुलाइं तेण उ विसमाई वासाइं।।३।। विसमेसु य वासेसु हुंति असाराइं ओसहिबलाइं । ओसहि दुब्बलेण य आउ परिहायइ णराणं ॥४॥ છે તે આનું તાત્પર્ય આ પ્રમાણે છે કે–પ્રથમ અવસર્પિણી કાળમાં ઉત્થાન આદિ પ્રથમ સમયમાં ઉત્કૃષ્ટ હોય છે. ત્યારબાદ–ક્રમશ: એઓ દ્વિતીયાદિ સમયમાં હીન થતા જાય છે. આ પ્રકૃતવિષયમાં પ્રાચીન ગાથાઓ આ પ્રમાણે છે : संघयणं संठाणं उच्चतं आउयं च मणुयाण, अणुसमय परिहायइ ओसप्पिणी कालदोसेण । १॥ कोहमयमाय लोभा ओसन्न बडूढए य मणुयाण कूडतुलकुडमाणा तेणंऽणुमाणेण सव्वेपि । २॥ बिसमा अज्ज तलाओ विसमाणि य जणवपसु माणाणि, विसमा रायकुलाई तेण उ विसमाइ वासाई॥३॥ विसमेसुय वासेसु हुति असाराई ओसहिबलाई। ओसहि दुबलेण य आउं परिहायइ णराणं ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy