SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु पादविहाराः पादाभ्यां चरणाभ्यां विहारो विचरणं येषां ते तथाभूताः-चरणचङ्कमण शीला न तु शकटादि गामिनः 'पण्णत्ता' प्रज्ञप्ताः । पुन गौतमस्वामो पृच्छति-'अत्थि णं भंते तीसे समाए भरहे वासे गाविइ वा' हे भदन्त सन्ति खलु तस्यां समायां भरहे वासे वा गावइतिवा गावो धेनवः ‘महिसीइवा' महिध्य इति वा, महिष्यः प्रसिद्धः 'अयाइवा' अजा इति वा 'अजाः छाग्यः' 'एलगाइ वा एडका इति वा एडकाः उरभ्यूः। भग वानाह-हंता अत्थि' हन्त सन्ति ‘णो चेव णं' नो चैव खलु ताः गावो महिष्योऽजा एडका वा 'तेसि मणुयाणं परिभोगत्ताए' तेषां मनुजानां परिभोग्यतया 'हव्वं हव्यं कदाचिदपि 'आगच्छंति' आगच्छन्तीति । पुनगरौतमस्वामी पृच्छति-'अस्थि णं भंते ! तोसे समाए भरहे वासे आसाइ वा हे भदन्त ! सन्ति खलु तस्यां समायां भरते वर्षे अश्वा इति वा ?, अश्वा:-प्रसिद्धाः, 'हत्थीइ वा, उट्टाइ वा, गोणाइ वा, गवयाइ वा, अयाइ वा एलगाइ वा पसयाइ वा, मियाइ वा, वराहाइ वा, रुरुत्ति वा, सरभाइ वा, चमराइ वा, कुरंगाइ वा गोकण्णाइ वा' हस्त्युष्ट्रगोगवयाजैडकप्रश्रय मृगवराहरुरुशरभचमरकुरङ्गगोकर्णा इति वा ?, तत्र-हस्तिनःप्रसिद्धाः, उष्ट्रा:-प्रसिद्धाः, गावो-वृषभाः, गवया.गोसजातीयावन्यपशवः, अजाः छागाः, एडका:-मेषाः, प्रश्रयाः द्विखुरा वन्यपशु विशेषाः मृगाः=ह. रिणाः, वराहा:-शूकराः, रुरवो-मृगविशेषाः, शरभा: अष्टापदाः, चमरा: आरण्या गावः, रहतो है और न पालखो आदि की आवश्यकता ही रहती है हे भदन्त ! इस सुषम सुषमा काल की मौजूदगी में क्या गायें होती हैं ? भैसें होती हैं ? अजाएँ बकरियां होती हैं ? एडकाएँ भेडे होती है ! इस के उत्तर में प्रभु कहते है हां गौतम ये सब जानबर तो होते हैं पर वे गाय आदि पशु उन मनुष्यों के उपयोग में कभी नही आते हैं । अब पुनः गौतमस्वामी प्रभु से पूछते है-हे भदन्त उस काल में इस भरत क्षेत्र में अश्वघोड़ा हस्ती-हावी उष्ट्र-ऊँट गाय-गवय रोझ अजा एडक पसय मृग विशेष मृग-वराह सुअर रुरु मृगविशेष शरभ अष्टापद चमर चमरीगाय कुरङ्ग और गोकर्ण मृग विशेष ये सब जोव होते है क्या ? उत्तर में प्रभु कहते हैं हे गौतम ये सब जीव उस काल में होते है, "नो चेव णं." परन्तु ये उस समय के मनुष्यों के काम में कभी भी उपयुक्त नहीं होते है । पुनः गौतम स्वामी प्रभु से पूछते है हे भदन्त ! उस काल में इस भरत क्षेत्र में सिंह व्याघ्र वृक, भेडिया-दीपिकाબળદ ગંડીઓ, પાલખીઓ વગેરેની આવશ્યકતા રહેતી નથી. હે ભદન્ત ! તે સુષમા સ ષમા કાળમાં ભરતક્ષેત્રમાં ગાચા હોય છે ? ભે'શે હાય છે ? અજમા-બકરીએ-ટૅય છે ? એકાઓ ઘેટીએ-હાય છે ? એના જવાબમાં પ્રભુ કહે છે. હા, ગૌતમ ! એ બધાં પ્રાણીઓ હોય છે, પણ એ ગાય વગેરે પશુએ માણસને ઉપગમાં આવતા નથી.” - હવે ફરી ગૌતમ સ્વામી પ્રભુને પ્રશ્ન કરે છે કે હે ભદત છે તે કાળમાં ભરતક્ષેત્રમાં અશ્વबाजारती-हाथी 62-6,आय, शक्य. 01.20७४. ५सय-भृगावशेष, भृ 8सू१२ ३२-भृगविशेष, श२-अष्टाहयभ२-यमरी गाय, १२ भने गो-भृगविशेष બધાં પ્રાણીઓ હોય છે ? ઉત્તરમાં પ્રભુ કહે છેઃ હા, ગૌતમ ! એ સર્વ જીવે તે કાળમાં होय छे. 'णो चेव णा' ५५ ते सभयना भारसाना आयोगमा ४६॥वि मावत नथी. ५ ગૌતમ પ્રભુને પ્રશ્ન કરે છે. હે ભદન્ત, તે કાળમાં, આ ભરત ક્ષેત્રમાં સિંહ વ્યાઘ, વૃક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy