SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्विष्वक्षस्कार सू. आबाहविवाहादिविषये प्रश्नोत्तराणि ૨૭૨ मूलम्-अस्थि णं भंते तीसे समाए भरहे वासे आवाहाइ वा बीवाहाइ वा जण्णाइवा सद्धाइ वा थालीपागाइ वा मियपिंडनिवेयणाइ वा? णो इणट्टे समढे, ववगय आवाह वीवाह जण्ण सद्ध थालीपोगमियपिंडणिवेयणा णं ते मण्या पण्णत्ता समणाउसो ! अत्थि णं भंते तीसे समाए भरहे वासे इंदमहाइवा खंदमहाइ वा णागमहाइ वा जश्वमहाइ वो भूयमहोइ वा अगडमहाइ वा तडागमहाइवा दहमहाइ वा णदीमहाइ वा रुक्खमहाइवा पव्वयमहाइ वा थूभमहाइ वा चेइयमहाइ वा ? णो इणट्टे समझे, ववगयमहिमा णं ते मणुयौ पण्णत्ता समणाउसो ! अस्थि णं भंते ! तीसे समाए भरहे वासे णट्ठपेच्छाइ वा जल्लपेच्छाइ वा मल्लपेच्छाइ वा मुट्ठियपच्छाइ वा वेलंबगपच्छाइ वा कहगपेच्छाइ वा पर्वगपच्छाइ वोलासगपच्छाइ वा ? णो इणढे सपढ़े, ववगयकोउहल्लो णं ते मणुया पण्णत्ता सम णाउसो ! ॥सू० २९॥ . छाया-अस्ति खलु भदन्त तस्यां समायां भरते वर्षे आबाह इति वा विवाह इति वा यज्ञ इति वा श्राद्ध मिति वा स्थालीपाक इति वा मृतपिण्डनिवेदनम् इति वा नो अयमर्थः समर्थः, व्यपगताऽऽवाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनाः खलु ते मनुजा' प्रशप्ताः श्रमणायुष्मन् अस्ति स्खलु भदन्त तस्यां समायां भरते वर्षे इन्द्रमह इति वा स्कन्द मह इति वा नागमह इति बा यक्षमह इति वा भूतमह इति वा अवटमह इति वा तडागमह इति वा हृदमह इति वा नदीमह इति वा वृक्षमह इति वा पर्वतमह इति वा स्तूपमह इति वा चैत्यमह इति वा नो अयमर्थः समर्थः, व्यपगतमहिमाः खलु ते मनुजा प्रज्ञप्ता श्रमणायुष्मन् अस्ति खलु भदन्त तस्यां समायां भरते बर्षे नटप्रेक्षेति वा नाटयप्रेक्षेति वा जल्लप्रेक्षेति वा मल्लप्रेक्षेति वा मौष्टिकप्रेक्षेति वा विडम्बकप्रेक्षेति वा कथक प्रेक्षेनि वा प्लवकप्रेक्षेति वा लासकप्रेक्षेति वा नो अयमर्थः समर्थः व्यपगतकौतुहलाः खलु ते मनुजाः प्रज्ञप्ता भ्रमणायुष्मन् ॥सू०२७। ___टीका-अस्थि णं भंते ?' इत्यादि । गौतम स्वामी पृच्छति-'अत्थि णं भंते ! तोसे समाए भरहे वासे आवाहाइ वा' हे भअत्थि" हां गौतम ! ये सब वहां होते तो हैं परन्तु णो चेव णं तेसिं मणुयाणं तिव्वे रागबंधणे समुप्पज्जइ" आपस में कोई किसो के साथ सातिश तोव प्रेमबन्धन से बंधा हुआ नहीं होता है ॥२८ अत्थि" i, गौतम ! माधु त्योहाय ५५) 'णो चेव ण तेसिं मणुयाणं तिब्वे रागवन्धणे समुप्पज्जइ ५२२५२ धनी साथसातशय-ती-प्रेममन्धन मामाद्ध रहेत नथी, ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy