SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे -मन्दा-अल्पा लेश्या येषां ते तथा, मन्दाऽऽतपलेश्याः मन्दातप इव लेश्या येषो ते तथा, सुखसह तेजस्सम्पन्ना इत्यर्थः, तथा कुटानीव-पर्वतादि शिखराणीव स्थानस्थिता:-स्वोत्पत्तिस्थाने स्थिताः स्थिरीभूताः समयक्षेत्रबहिर्वति ज्योतिष्का इव ते प्रकाशयन्तीति भावः, तथा अन्योऽन्य समवगाढ़ाभिः-अन्योऽन्य-परस्परं समवगाढ़ाभिः एकत्र मिलिताभिः लेश्याभिः तेजोभिः स्वया स्वकीयया प्रभया दीप्त्या तान् प्रदेशान् सर्वतः सर्वदिक्षु समन्तात्-सर्वे विदिक्षु च अवभासयन्ति-प्रकाशयन्ति, उद्योतयन्ति तत्रस्थान् पदार्थान् सामान्यतः प्रभासयन्ति विशेषत इति । तथा कुश विकुश यावत् तिष्ठन्तीति प्राग्वदिति । एषां ज्योतिषिकाणां द्रुमगणानां प्रकाशो बहुदूर व्यापीदीपशिखाद्रुमापेक्षया तीव्रश्च भवतीति पूर्वद्रुमेभ्यो विशेषोऽत्र बोध्यः ।५। अथ षष्टकल्पवृक्षस्वरूपमाह 'तीसे ण समाए भरहे वासे तत्थ देसे तत्थ तत्थ बहवे चित्तंगा णामं दुमगणा पण्णत्ता समणाउसो! जहा से पेच्छाधरे विचित्ते रम्मे वरकुसुम दाम मालुज्जले भासंतमुकपुष्फपुंजोवयारकलिए विरल्लिय विचित्तमल्लसिरिसमुदयप्पगब्भे गंठिम वेढिम पूरिम संघाइमेणं मल्लेण छेय सिप्पिविभागरइ एणं सवओ चेव समणुबद्धे पविरल लंबंत विप्पइट्ठ पंचवण्णेहिं कुसुमदामेहि सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेव-ते चित्तंगा वि दुमगणा अणेग बहु विविह वीससापरिणयाए मल्लविहीए उववेया कुसविकुस जाव चिट्ठति इति ।६। एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्राङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन्, यथा तत् प्रेक्षागृहं विचित्रं रम्यं वरकुसुमदाममालो ज्ज्वलं भासमान मुक्त पुष्पपुञ्जोपचारकलित वितत विचित्र माल्य श्रीसमुदयप्रगल्भं ग्रंथिमवेष्टिम पूरिम सङ्घातिमेन माल्येन छेक शिल्पिविभागरचितेन सर्वतश्चैव समनुबद्धं प्रविरललम्बमान विप्रकृष्ट पञ्चवर्णैः कुसुमदामभिः शोभमानं वनमालाकृताय चैव दीप्यमानं, तथैव ते चित्राङ्गा अपि द्रुमगणाः अनेक बहुविविध विस्त्रसापरिणतेन माल्यविधिना उपपेताः कुशविकुश यावत् तिष्ठन्ति, इति ।६। ___एतद्वयाख्या-'तीसेणं' इत्यादि । हे श्रमणायुष्मन् ! तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्राङ्गाः चित्राणाम् अनेक प्रकारकाणां माल्यानां कारणइस सूत्र पाठ गत पदों की व्याख्या जीवाभिगम सूत्र में लिखी गई है । अतः इसे भी वहीं से देख लेना चाहिये । ग्रन्य का कलेवर विस्तृत करने से कोई लाभ नहीं है । छठे कल्पवृक्ष का स्वरूप "तीसे णं समाए भरहे वासे तत्थ २ देसे तहिं बहवे चित्तंगा णामं दुमगणा पण्णत्ता" इत्यादि । छठे कल्पवृक्ष का नाम चित्राङ्ग हैं । पुण्य से ये कल्पवृक्ष उस काल में वहां अनेक होते ભિગમસૂત્ર માં કરવા માં આવી છે એથી જિજ્ઞાસુઓએ ત્યાંથી વાંચી લેવું જોઈએ અહીં પુનઃ સૂત્રપાઠગત પદની વ્યાખ્યા કરવાથી ગ્રન્થ વિસ્તાર થશે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy