SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र तस्मिन् तस्मिन् बहवः त्रुटिताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् ! हे श्रमणायुष्मन् तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र वहवः त्रुटिताङ्गाः-वाद्यदायका नाम द्रुमगणाः मज्ञप्ताः । तत्र दृष्टान्तमाह-यथा ते आलिङ्ग मृदङ्ग पणव पटह दर्दरिका करटी डिण्डिम भम्भाहोरम्भा कणिता खरमुखी मुकुन्द शङ्खिका पिरलोकच्चक परिवादिनीवंशवेणु सुधोपाविपश्ची महतो कच्छपी रिगिसिगिका तल-ताल कांस्यताल सुसम्प्रयुक्ताः आतोद्यविधयःनिपुणगान्धर्वसमयकुशलैः स्पन्दिता त्रिस्थानकरणशुद्धाः, तथैव ते त्रुटिताङ्गा अपि द्रुमगणाः अनेक बहुविधविस्रसापरिणतेन ततविततघनशुषिरेण आतोद्यविधिना उपपेता फलैश्च पूर्णा इव विकसन्ति, कुशविकुशयावत् तिष्ठन्ति ।३। एतद्वयाख्या-तीसे गं' इत्यादि 'जहा से' इत्यादि । यथा येन प्रकारेण ते वक्ष्यमाणाः वाद्यविधय, ते च कीदृशा ? इत्याह-'आलिङ्गे' त्यादि-आलिङ्गी-आलिङ्गन्य हृदिधृत्वा वादकेन वाद्यमानो मुरजः, मृदङ्गः-लधु मृदङ्गः, पणवः-भाण्डपटहः यद्धा-लधु पटहः, पटहः-दका, ददिका वाद्यविशेषः, करटी-वाद्यविशेषार्थः,डिण्डिमा-वाद्यविशेषः, खरमुखी-वाधविशेषः, मुकुन्दः- वाविशेष:-प्राणातिलीनं ये वाद्यमानः, शटिका-लघुशङ्करूपा तस्याः शब्दः किश्चित्तीक्ष्णो भवति, न तु शङ्खवद्गम्भीर पिरलीवच्चकौ-तृणवाद्यविशेषौ, परिवादिनी-सप्ततन्त्रीका वीणा सितार इति भाषा प्रसिद्धा, वंशः वंशवाधम्, वे. णुः-वंशवाद्यविशेषः मुधोषा-वीणाविशेषः, विपश्ची-त्रितन्त्रीका वीणा, महती-शततन्त्री का वीणा, कच्छपी-वीणाविशेषः रिगिसिगिका-घjमाणवाद्यविशेषः, तलं- हस्त पुटं, तालो वाद्यविशेषः, कांस्यताल:-कांस्यनिर्मितो वाधविशेषः इत्येतैः सुसंप्रयुक्ता-सु-मुष्ठअतिशयेन सम्-सम्यक् सङ्गीतशास्त्रोक्तरीत्या प्रयुक्ताः-सम्बद्धा, यद्यपि हस्तपुटरूपं तलं ते तुडिअंगा वि दुमगणा अणेगबहुविविह वोससा परिणयाए तत वितत घण झुसिराए आतोज्जविहीए उववेया फलेहिं पुण्णा वि विसति कुसविकुस जाव चिद्रूति " इस तृतीय कल्पवृक्ष का यह कार्य है कि वह उन युगलिक जनों के लिये अनेक प्रकारके यथेच्छ बाजों को देता रहता है । ये कल्पवृक्ष वहां अनेक हैं इनका स्वाभाविक परिणमन ही बाजों के रूप में हो जाता है अतः जिन्हें जिन २ बाजों की चाहना होती है वे उन २वाजों को वहां से प्राप्त कर लिया करते हैं । इस सूत्रपाठगत पदों को व्याख्या मैने जीवोभिगमसूत्र में भोग भूमि के वर्णन महति कच्छभि रिगिसिगिआ-तल तालकंस ताल सुसंपउत्ता आतोज्जविही निउणगंधव्व समयकुसलेहिं फंदिया तिट्टाणकरणसुद्धा तहेव ते तुडिअंगा वि दुःपगणा अणेग बहु विविह वीससापरिणयाए तत वितत धण झुसिराए आतोज्जविहीए उववेया फलेहि पुण्णा विव विसट्टति कुसविकुस जाव चिट्ठति" तृतीय ४६५वृक्ष या प्रमाण छ ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy