SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९० जम्बूद्वीपप्रज्ञसूत्रे I प्रसिद्धाः 'दुमगणा' द्रुमगणाः उत्तमवृक्ष जाति विशेषसमूहाः 'पण्णत्ता प्रज्ञप्ताः मया - ऽन्यैश्च तीर्थकरैः । ते च कीदृशाः ? इति जिज्ञासायामाह - ' कुस - विकुसविसुद्धरुक्खमूला' कुश विकुशविशुद्धवृक्षमूलाः तत्र कुशाः - दर्भाः विकुशाः बल्वनादयस्तुणविशेषाश्चेति कुश विकुशास्तैर्विशुद्धं - रहितं वृक्षमूलं वृक्षाघोभागो येषां ते तथा, मूलमिह शाखा - दोना मपि आदिभागो लक्षणया गृह्यते, ततश्च सकलवृक्षसत्कमूलज्ञापनायेह वृक्षपदमु पात्तम् । तेन सर्वेऽपि वृक्षाः स्वस्वमूलेषु शाखा प्रशाखादि मूलेषु च कुशविकुशवर्जिता इत्यर्थः । पुनः कीदृशास्ते ? इत्याह- 'मूलमंतो' मूलवन्तः - अत्र प्रशस्तार्थे मतुपू प्रत्ययः तेन दूरावगाढप्रशस्तमूलयुक्ता इत्यर्थः एवमग्रेऽपि 'कंदमंतो जाव' कन्द वन्त यावत् या - वत्पदेन जगतो वनगतवृक्षगणवत् सर्व विशेषणं ग्राह्यम् तदर्थश्च तत्सङ्गा द्बोध्यः, वृक्षववर्णनं च पञ्चमसूत्राद्बोध्यम् । कियदवधि विशेषणं वृक्षस्य संग्राह्यम् इत्याह 'बीयमंतो' बीजवन्तः प्रशस्तबीजयुक्ताः इति पर्यन्तम्, तथा 'पत्तेहिय पुप्फेहिय फलेहिय उछाला, कयमाला माला दंतमाला, नागमाला, सिंगमाला संखमाला, सेयगाला णामं दुमगणा पण्णत्ता" उस सुषम सुषमा काल में इस भारत क्षेत्र में अनेक उद्दाल, कुद्दाल, मोदाल, कृतमाल, नृत्तमाल, दन्तमाल, नागमाल, शृङ्गमाल शङ्खमाल और श्वेतमाल नामके प्रसिद्ध उत्तमवृक्ष जाति के उत्तम वृक्षो का समूह कहा गया है " कुस विकुस विसुद्धरुक्खमूला मूलमंतों, कंदमंतो जाव ? यतो पत्ते हि य पुप्फेहि, फलेहि य उच्छण्णपडिउण्णा सिरीए अईव अईव उवसोभेमाणा चिट्ठ ति" ये सब वृक्ष अपने अपने मूल भागो में और शाखा प्रशाखा आदि के मूल स्थानों में कुश और विकुश बल्वज आदि तृण विशेषों से रहित हैं । वृक्षों का जो अधोभाग होता है वह यहां मूल शब्द से गृहीत हुआ है । तथा लक्षणा से शाखादिकों का भी आदि भाग गृहीत हो जाता है तथा ये सब वृक्ष प्रशस्त मूल वाले हैं क्योंकि इनके मूल जडे बहुत बहुत दूरदूर तक जमीन में गहरे गये हुए है । इसी तरह से ये सब वृक्ष प्रशस्त कन्दों वाले हैं यहां आगत यावत् बहवे उद्दालाः कुला कयमाला णट्टमाला, दंतमाला, नागमाला, सिंगमाला, संखमाला, सेयमाला, णामं दुमगणा पण्णत्ता" मा सुषभ सुषमा असमां आ भरत क्षेत्रमा अने उद्दास, सुहास, भोहास, द्रुतभास' नृत्तमास, हतभाव, नागभाव, श्रृंगमास, शांणमा भने શ્વેતમાલ નામના પ્રસિદ્ધ ઉત્તમ વૃક્ષ જાતિના ઉત્તમ વૃક્ષ સમૂહેા કહેવામાં આવેલ છે. "कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव वीयमंतो पत्तेहिय पुफ्फेहि, फलेहि, य उच्छण्ण पडिच्छण्ण सिरोप अईव २ उवसोभेमाणा चिट्ठति सा सर्व वृक्षो પેાત પેાતાના મૂળ ભાગેામાં અને શાખ પ્રશાખા આદિના મૂળ સ્થાનેમા કુશ અને વિષુરાખવન વગેરે તૃણુ વિશેષાથી રહિત હોય છે. વૃક્ષને જે ધેાભાગ હાય છે તે અહીં મૂલ શબ્દથી ગૃહીત થયેલ છે. તેમ જ લક્ષણાથી શાખાદિકને પશુ દિલગ સંગૃહીત થઈ જાય છે. તેમ જ આ સર્વ વૃક્ષે પ્રશસ્ત મૂલ વાળા છે કેમ કે એમના સૂત્રભાગ ખહુ જ ઊંડા સુધી ભૂમિમાં ગયેલા છે. આ પ્રમાણે આ સત્ર વૃક્ષેા પ્રશસ્ત કદો વાળા છે. અહી' આવેલ યાવત પદે આ બતાવે છે કે જગતી ના વનવૃક્ષેાના વર્ણન માં જેટલા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy