SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १४ आभियोग्यश्रेणिद्वयनिरूपणम् त्पदेन -"तिष्ठन्ति, निषीदन्ति, त्वग्वतयन्ति, रमन्ते, ललन्ति, क्रीडन्ति, कीर्तयन्ति, मोहन्ति, पुरापुराणानां सुचीर्णानां सुपरीक्रान्तानां शुभानां कृतानां कल्याणानां कर्मणां कल्याणम्" इति संग्राह्यम् । तत्र तिष्ठन्ति ऊर्धावस्थानेन विद्यन्ते, निषीदन्ति-उपविशन्ति, त्वग्वतयन्ति त्वक्परिवर्तनं पार्श्वपरिवर्तनं कुर्वन्ति रमन्ते रतिमाबध्नन्ति, ललन्ति विलसन्ति क्रीडन्ति क्रीडां कुर्वन्ति कीर्तयन्ति वर्णयन्ति, मोहन्ति विषयं सेवन्ते तथा पुरा प्राग्वे उपार्जितानां पुराणानां चिरन्तनानां सुचीर्णानां सुविधिकृतानां सुपराक्रान्तानां शोभनपराक्रमसम्पादितानाम् अत एव शुमानां शुभफलानां कृतानां कल्याणानां बास्तविककल्याणफलानां कर्मणां दानशीलादीनां कल्याणम् एकान्तसुखावह 'फलवित्तिविसेसं' फलवृत्तिविशेष फलविपाकं 'पच्चणुभवमाणा' प्रत्यनुभवन्तः एकैकशोऽनुभवविषयं कुर्वन्तः सन्तो 'विहरंति' विहरन्ति तिष्ठन्ति । _ 'तासु णं' तयोः पूर्वोक्तयोः खलु 'आभिओगसेढीसु सकस्स देविंदस्स देवरणो सोममवरूणवेसमणकाइयाणं' आभियोग्यश्रेण्योः शक्रस्य देवेन्द्रस्य देवराजस्य सोम - निद्रा नहीं लेती हैं, क्योंकि देवों के निदा का अभाव होता है । यहां यावत्पदसे "तिष्ठन्ति निषीदन्ति, त्वग्वतयन्ति, रमन्ते, ललन्ति, क्रोडन्ति, कोर्तयन्ति मोहन्ति, पुरापुराणानां सुची र्णानां सुपराक्रान्तानां शुभानां कृतानां कल्याणानां कर्मणां कल्याणम्" इस पाठ का संग्रह हुआ है. इस..पाठ के अनुसार वे वानव्यन्तर देव और देवियां उन२ स्थानों में खड़ी भी रहती हैं, बैठी भी रहती हैं, करबटे भी बदलती हैं, विषय सेवन भी करती हैं, विलास. युक्त चेष्टाएँ भी करती हैं. भिन्न२ प्रकार की क्रीडाएँ भी करती हैं, गाना बजाना नृत्य करना आदि क्रियाएँ भी करती है, देवियां एक दूसरे देवों को और देवियों को वहां रिझाते रहते हैं; इत्योदि रूप से वे वहां पर अपने सुविधिपूर्वक किये गये पूर्वके दानादिरूप शुभ कर्मों के शुभ फलविशेष भोगा करते हैं । “तासुणं आभिभोगसेढोसु सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमण काइयाणं आभिओगाणं देवाणं वहवे भवणा पण्णत्ता'' उन दोनों मही यावत् पहथी "तिष्ठन्ति, निषीदन्ति, त्वग् वर्तयन्ति, रमन्ते, ललन्ति, क्रीडन्ति कीर्तयन्ति, मोहन्ति, पुरापुराणानां सुचीर्णानां, सुपराक्रान्तानां,शुभानां, कृतानां कल्याणानां कर्मणां कल्याणम' मा पानी सडथये छ. मा 416 भुरा त पानव्यत२ हव भने દેવી એ તત્તત પ્રદેશમાં ઊભા રહે છે, બેસે છે, પાર્શ્વ પરિવર્તન કરે છે, વિષય સેવન કરે છે, વિલાસ યુક્ત ચેષ્ટાઓ કરે છે, ભિન્ન ભિન્ન પ્રકારની ક્રીડાઓ કરે છે, ગાવું, વગાડવું નૃત્ય કરવું વગેરે વિવિધ ક્રિયાઓ કરતા રહે છે. દેવીએ બીજા દેને અને દેવે બીજી દેવીઓને રિઝવતા રહે છે. ઈત્યાદિ રૂપમાં તેઓ ત્યાં પોતપોતાની સુવિધાથી પૂર્વકત हानाहिशुभ ना शुम ३विशेषन। यसो ४२त। २ छे. "तासुणं आभिओगसेढीसु सक्कस्स देविंदस्स देवरण्णो सोमजप्रबरुणवेसमणकाइआणं आभिओगाणं देवाणं बहवे भवणा पण्णत्ता' तेथे। मन्नमलियाश्य श्रेणीमा देवेन्द्र १२० शना-२ पूEnvi Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy