SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे गड्ढभरहकूडे २ खंडप्पवायगुहाकूडे ३ मणिभदकूडे ४ वेयड्डकूडे ५ पुण्णभदकूडे ६ तिमिसगुहाकूडे ७ उत्तरड्वभरहकूडे ८ वेसमणकूडे ।। सू० १४॥ छाया- तयोः खलु विद्याधरश्रेण्योः बहुसमर मणीयाद् भूमिभागाद् वैताव्यस्य पर्वतस्य उभयोः पश्चियोः दश योजनानि ऊर्ध्वमुत्पत्य अत्र खलु द्वे आभियोग्यश्रेण्यो प्रशप्ते प्राचीनप्रतीचोनाऽऽयते उदीचीनदक्षिणविस्तीर्णे दशदश योजनानि विष्कम्भेण पर्वत समिके आयामेन उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते वर्णको द्वयोरगि पर्वतसमका आयामेन आभियोग्यश्रेण्यो भदन्त कीदृशकः आकारभाव प्रत्यवतारः प्रज्ञप्तः गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावत् तृणैरुपशोभितः वर्णा यावत् तृणानां शब्द इति । तयोःखलु अभियोग्यश्रेण्याः तत्र तत्रदेशे तत्र तत्र बहवो व्यन्तरा देवाश्च देव्यश्च आसते शेरते यावत् फलवृत्तिविशेषं प्रत्यनुभवन्तो विहरन्ति । तयोः खलु अभियोग्य श्रेण्योः शक्रस्य देवेन्द्रस्य देबराजस्य सोमयमवरुणवैश्रवण कायिकानामाभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि । तानि खलु भवनानि बहिः वृत्तानि अन्तःचतुरस्राणि वर्णकः यावत् अप्सरोगणसंविकीर्णानि यावत् प्रतिरूपाणि । तत्र खलु शक्रस्य देवेन्द्रस्य देवराज स्य सोमयमवरुणवैश्रवणकायिका बहव आभियोग्या देवा महद्धिका महातिका यावत महासौख्याः पल्योपस्थितिकाः परिवन्ति । तयोः खलु आभियोग्यश्रेण्योः बहुसमरमणीयाद् भूमिभागात् वैताढ्यस्य पर्वतस्य शिखरतल प्रज्ञप्तम्, प्राचीनप्रतीचीनाऽऽयतम् उदीचीन दक्षिणविस्तीर्ण दश योजनानि विष्कम्भेण पर्वतलमकम् आयामेन । तत् खलु एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तम् प्रमाणं वर्णकोद्वयोरपि । वैताढयस्य खलु भदन्त ! पर्वतस्य शिवरतलस्य कीदृशकः आकारभावप्रत्यवतारः प्रज्ञप्तः १ गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति वा यावत् नानाविधपञ्चवणे : मणिभिरूपशोभितः, यावत् वाप्यः पुष्करिण्यः यावत् व्यन्तरा देवाश्च देव्यश्च आसते यावद् भुजाना विहरन्ति, जम्बूद्वीपे खलु भदन्त ! द्वीपे भारते वैताढयपर्वते कतिकूटानि प्रज्ञप्तानि गौतम नवकटानि प्रज्ञप्तानि तद्यथा सिद्धायतनकटं १ दक्षिणाद्ध भरतकूट २ खण्डप्रपातगुहाकट ३ मणिभद्रकूटं ४ बैताढयकूटं ५ पूर्णभद्रकूट ६ तमिस्रगुहाकूटम् ७ उत्तरार्द्धभरतकूटम् ८ बैश्रवणकूटम् ९ ।सू०१४॥ टीका--'तासि णं विज्जाहरसेढीणं' इत्यादि । अथात्रैव वर्तमानाभियोग्य श्रेणी निरूपयति 'तासि ॥' तयोः-पूर्वोक्तयोः खलु 'विज्जाहरसेढीणं बहुसमरम "तासिणं विज्जाहर सेढीणं बहुसमरमणिज्जाओ" इत्यादि । टीकार्थ-उन विद्याधर श्रेणियों के बहुसमरमणीय भूमिभाग से वैताढ्य पर्वत के दोनों पार्व'तासिण विज्जाहरसेढीण बहुसमरमणिज्जाओं' इत्यादि ।।सूत्र १४॥ ટીકાર્ય–તે વિદ્યાધર શ્રેણીઓને બહુમરમણીય ભૂમિ માગથી મૈતાદ્રવ પતના બને પાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy