SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २०० विन्ध्यगिरि पर्वत पर के शिलालेख देशीगये धृतगुणेऽन्वित पुस्तकाच्छ गच्छेङ्गुलेश्वर वर्ज्जियति प्रभूता ||२८|| तत्रासन्नाग- देवेादय- रवि जिन मेघ - प्रभा-बालचन्द्रा देवश्री भानुचन्द्रश्रुतनय गुणधर्म्मादयः कीर्त्ति देवाः । देश-श्रीचन्द्र-धर्मेन्द्र-कुल- गुण- तपो भूषणास्सुर योऽन्ये विद्या दामेन्द्रपद्मामरवसु-गुण- माणिक्कनन्द्या ह्वयाश्च ||२६|| ( उत्तर मुख ) विहितदुरितभङ्गा भिन्नवादीभशृङ्गा वितत - विविध-मङ्गाः विश्वविद्याब्जभृङ्गाः । विजितजगदनङ्गावेशदूरोज्वलाङ्गा विशदचरणतुङ्गा विश्रुतास्ते स्तसङ्गाः ||३०|| जीयाच्छ्री नेमिचन्द्रः कुवलयलयकृत् कूटकोटीद्धगोत्रो नित्योद्यन्दृष्टिबाधाविरचन कुशल स्तत्प्रभाकृत्प्रतापः । चन्द्रस्येव प्रदत्तामृत-वचन - रुचा नीयते यस्य शान्ति धर्मव्याजस्य नेतुरस्वमभिमतपदं यश्च नेमी रथस्य ॥ ३१ ॥ श्रीमानन्दी विबुधा जगत्यामन्वर्त्यमेवा तनुतात्मनाम । समुल्लसत्संवर निर्ज्जरेण न येन पापान्यभिनन्दितानि ॥ ३२ ॥ तुङ्ग े तदीये धृत-वादिसिंहे गुरुप्रवाहान्नतवंशगोत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy