SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख १०५ (पूर्वमुख) राजन्सर्वारि-दर्प-प्रविदलन-पटुरत्वं यथात्र प्रसिद्धस्तद्वख्यातोऽहमस्यां भुवि निखिल-मदोत्पाटन: पण्डितानां । नाचेदेषोऽहमेते तव सदसि सदा सन्ति सन्तो महान्तो वक्तुंयस्यास्ति शक्तिः स वदतु विदिताशेष-शास्त्रो यदि स्यात् ॥ ॥२२॥ नाहङ्कार-वशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्य-बुद्धया मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनी बौद्धौघान्सकलान्विजित्य सुगतः पादेन विस्फोटितः॥२३॥ श्रीपुष्पसेन-मुनिरेव पदम्महिम्नो देवस्स यस्य समभूत्स भवान्सधर्मा। श्रीविभ्रमस्य भवनन्ननु पद्ममेव पुष्पेषुमित्रमिह यस्य सहस्रधामा ॥२४॥ विमलचन्द्र-मुनीन्द्र-गुरोगगुरु प्रशमिताखिल वादिमदं पदं । यदि यथावदवैष्यत पण्डितैननुतदान्ववदिष्यतवाग्विभोः ॥२५॥ चूणि ॥ तथाहि । यस्यायमापादित-परवादि-हृदय-शोकः पत्रालम्बन-श्लोकः ॥ पत्रं शत्रु-भयङ्करोरु-भवन-द्वारे सदा सञ्चरन्नाना-राज-करीन्द्र-बृन्द-तुरग-वाताकुले स्थापितम् । शैवान्पाशुपतास्तथागतसुतान्कापालिकान्कापिला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy