SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ७७ चन्द्रगिरि पर्वत पर के शिलालेख पदेदप्पं कृष्णनेम्बन्तेसेदु बिसलसत्कन्दलीकन्दकान्त पुदिदत्ती मेघचन्द्रब्रतितिलकजगदर्तिकीर्तिप्रकाशं ॥३४॥ पूजितविदग्धविबुध-समाजं त्रैविद्यमेघचन्द्रबतिरा-- राजिसिदं विनमितमुनिराजं वृषभगणभगणताराराजं ।। ३५ ।। स्तब्धात्मरनतनुशरतुब्धरने वोगल्वे पोगले जिनशासन-दुग्धाब्धिसुधांशुवनखिल-क-- कुद्धवलिमकीर्ति मेघचन्द्रबतियं ।। ३६ ।। तत्सधर्मरु ॥ श्रीबालचन्द्रमुनिराजपवित्रपुत्रः प्रोदप्तवादिजनमानलतालवित्रः । जीयादयं जितमनोजभुजप्रतापः स्याद्वादसूक्तिशुभगश्शुभकीर्तिदेवः ॥ ३७॥ किंवापस्मृतिविस्मृतः किमुफणिग्रस्तः किमुपग्रहव्यग्रोऽस्मिन्स्रवदश्रुगद्गदवचोम्लानाननं दृश्यते । तज्ज्ञानेशुभकीर्तिदेवविदुषा विद्वेषिभाषाविषबालाजाङ्गलिकेन जिमितमतिर्बादीवराकरस्वयं ॥ ३८ ।। घनदप्पोन्नद्धबौद्ध-क्षितिधरपवियीबन्दनी बन्दनी बन्-- दनेसन्नैयायिकोद्यत्तिमिरतरणियी बन्दनी बन्दनी बन्दनेसन्मीमांसकोद्यत्करि-करिरिपु यो बन्दनी बन्दनी बन् Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy