SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (१६४) अ० पा० सू० । ६ । ४ । ८६ । ] [अ० पा० सू० । ६।४।१३६ । क्रोशयोजनपूर्वाच्छताद्योजनाचा- वर्षादश्च वा ।६।४।११। भिगमाहे ।६।४।०६। प्राणिनि भूते ३।४।११२॥ तद्यात्येभ्यः ।।४।८७) मासाद्वयसि यः ।६।४।११३। पथ इकट् ।६।४।८८ ईनश्च ।६।४।११४॥ नित्यं णः पन्थश्च ।६।४।८९। षण्मासाद्ययणिकण् ।६।४।११५॥ शकूत्तरकान्ताराजवारिस्थलजङ्ग- सोऽस्य ब्रह्मचर्येतद्वतोः ।६।४।११६। लादेस्तेनाहृते च ।६।४।९०। प्रयोजनम् ।६।४।११७ स्थलादेर्मधुकमरिचेऽण् ।६।४।९१।। एकागाराचौरे ।६।४।११८॥ तुरायणपारायणं यजमानाऽधीयाने चूडादिभ्योऽण् ।६।४।११९॥ ।६।४।९२। विशाखाषाढान्मन्थदण्डे ।६।४।१२० संशयं प्राप्ते ज्ञेये ।६।४।९३॥ उत्थापनादेरीयः ।६।४।१२१॥ तस्मै योगादेः शक्ते ।।४।९४। विशिरुहिपदिपूरिसमापेरनात् योगकर्मभ्यां योको ।६।४।९५। सपूर्वपदात् ।६।४।१२२॥ यज्ञानां दक्षिणायाम् ।६।४।९६। स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ तेषु देये ।६।४।९७ ६४।१२३॥ काले कार्ये च भववत् ।६।४।९८॥ समयात् प्राप्तः।६।४।१२४। व्युष्टादिष्वण् ।६।४।९९। क्रत्वादिभ्योऽण् ।६।४।१२५। यथाकथाचाण्णः ।६।४।१००। कालाद्यः ।६।४।१२६॥ तेन हस्ताद्यः ।६।४।१०१॥ दीर्घः ।६।४।१२७ शोभमाने ।६।४।१०२। आकालिकमिकश्चाद्यन्ते ।६।४।१२८॥ कर्मवेषाद्यः ।६।४।१०३। त्रिंशद्विशतेर्डकोऽसंज्ञायामाईदर्थे कालात् परिजय्यलभ्यकार्यसुकरे ।६।४।१२९॥ ।६।४।१०४॥ सङ्ख्याडतेश्चाऽशत्तिष्टः कः ।६।४।१३०। निवृत्ते ।६।४।१०५ शतात् केव लादतस्मिन्येकौ ।६।४।१३१॥ तं भाविभूते ।६।४।१०६। वातोरिकः ।६।४।१३२॥ तस्मै भृताऽधीष्टे च ।६।४।१०७७ कार्षापणादिकट् प्रतिश्चास्य वा षण्मासादवयसि ण्येकौ ।६।४।१०८। ।६।४।१३३॥ समाया ईनः ।६।४।१०९। अर्धात् पलकंसकर्षात् ।६।४।१३४। राज्यहःसंवत्सराच द्विगोर्वा कंसार्द्धात् ।६।४।१३५॥ ६।४।११०। सहस्रशतमानादण् ।६।४।१३६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy