SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १ परिशिष्टम्। कलिकालसर्वज्ञश्रीहेमचन्द्राऽऽचार्यविरचितानिश्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि । -- ---- प्रथमोऽध्यायः। तदन्तं पदम् । १।१०२० अहं । शश। नाम सिदयव्यञ्जने । १११।२१। सिद्धिः स्याद्वादात् । १११।२। नं क्ये । १।१।२२। लोकात् । १।१।३। न स्तं मत्वर्थे । १।१।२३। औदन्ताः स्वराः । १।१४। मनुर्नभोऽङ्गिरोवति । १।१।२४। एकद्वित्रिमात्रा हस्वदीर्घप्लुताः।११।५। वृत्त्यन्तोऽसषे । १।१०२५॥ अनवर्णा नामी । शश६।। सविशेषणमाख्यातं वाक्यम् । १।१।२६। लूदन्ताः समानाः । १।१।७ अधातुविभक्तिवाक्यमर्थवन्नाम । एएओऔ सन्ध्यक्षरम् । १।१८। ११॥२७॥ अं अनुस्वारविसौं । १।१।९। शिघुट् । १।१।२८॥ कादिर्व्यञ्जनम् । १।१।१०। पुस्त्रियोःस्यमोजस् । १।१।२९। अपश्चमान्तस्थो धुट् । ११।११। स्वरादयोऽव्ययम् । १।१॥३०॥ पञ्चको वर्गः । १।१।१२। चादयोऽसत्त्वे । १।१॥३१॥ आद्यद्वितीयशषसा अघोषाः।१।१।१३। अधण्तस्वाद्या शसः । १।१॥३२॥ अन्यो घोषवान् । १११११४॥ विभक्तिथमन्ततसाद्याभाः। ॥१॥३३॥ यरलवा अन्तस्थाः । १।१।१५। वत्तस्याम् । १।१॥३४॥ अं क () पशषसाः शिट् । १।१।१६। त्त्वातुमम् । १३१॥३५॥ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः । १।१।१७। गतिः । १।१।३६। स्योजसमौशस्टाभ्यांभिसूङेभ्यांभ्य-. अप्रयोगीत् । १।१।३७) सूङसिभ्यांभ्यस्ङ सोसांड्योस्सुपां अनन्तः पञ्चम्या प्रत्ययः।१।११३८। त्रयी त्रयी प्रथमादिः।।१।१८। डत्यतु संख्यावत् । १११॥३९॥ स्त्यादिविभक्तिः। श११९॥ बहुगणं भेदे । १।११४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy