SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीवीरस्तुतयः त्वदागमानुकम्प्यस्य, या सम्यग् मतयोग्यता । तत्प्रसादात् प्रभुर्भूया-स्त्वमेवात्र परत्र मे ॥ ४२ ॥ नित्यमेव भवद्धिम्ब-दर्शिभिः प्रणिधानिमिः । यैः प्रभो! सान्द्ररोमाञ्च-कञ्चकाङ्गैः प्रणीयसे ॥४३॥ अक्षयप्रतिभारक्ता, दिव्यां सम्भुज्य सम्पदम् ।। ते त्रिरत्नयुजो वेगाद्, विन्दन्ति परमं पदम् ॥ ४४ ॥ इत्येष किल कल्याण-मन्दिरानुगचेतसा । रत्नेन मुनिना नूतः, श्रीपार्श्वपरमेश्वरः ॥ ४५ ॥ इदं कल्याणमन्दिरच्छायास्तोत्रं पुरुषादानीयस्य । ग-परिशिष्टम् । श्रीवीरस्तुतयः कल्याणमन्दिरमुदारमवद्यभेदि दुष्कर्मवारणविदारणपञ्चवक्रम् । यत्पादपद्मयुगलं प्रणमन्ति शकाः स्तोष्ये मुदा जिनवरं जिनत्रैशलेयम् ॥१॥ क्षीणाष्टकर्मनिकरस्य नमोऽस्तु नित्यं भीताभयप्रदमनिन्दितमंहिपद्मम् । इष्टार्थमण्डलसुसर्जनदेववृक्षं नित्योदयं दलिततीव्रकषायमुक्तम् ॥२॥ जैनागमं दिशतु सर्वसुखैकदारं श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । संसारसागरनिमजदशेषजन्तु वोहित्थसन्निभमभीष्टदमाशु मुग्धम् ॥३॥ मातङ्गयक्षरमलां प्रकरोति सेवां - पूर्वान्तमारसमभीप्सितदं विशालम् । उत्पत्तिविस्तरनदीशपतजनानां पोतायमानमभिनम्य जिनेश्वरस्य ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy