SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् षष्ठे द्वितीयलात् परकेऽन्ले मुखलाच्च सयतिपदनियमः । पञ्चमके तस्मादिह भवति षष्ठो लः ॥ २ ॥” इति चतुश्चत्वारिंशत्तमवृत्तार्थः ॥ ४४ ॥ चरमे ( अथ प्रशस्तिः ) - श्रीमत्तपागणन भोगणपद्मबन्धुर्भाग्यादकब्बर महीरमणादवाप्ताम् । ख्यातिं जगद्गुरुरिति प्रथितां दधानः सश्रीकहीरविजयाभिधसूरिरासीत् ॥ १ ॥ - वसन्त ० तत्पट्टे वरगुणमणि - गणरोहणभूधरा धरापीठे । साम्प्रतमद्भुतयशसो, विजयन्ते विजयसेन सूरिवराः ॥ २ ॥ गीतिरियम् । वाचकचूडामणयः, श्रीमन्तः शान्तिचन्द्रनामानः । विद्यागुरवो विबुधाः, विजयन्तां कमलविजयाश्च ॥ ३ ॥ - आर्या एषां श्रीमद्गुरूणां प्रसादतो नयनबाणरसचन्द्रैः ( १६५२ ) । प्रमिते वर्षे रचिता, वृत्तिरियं कनककुशलेन ॥ ४ ॥ - आर्या प्रत्यक्षरं गणनया, वृत्तौ सङ्ख्या निवेद्यते । सञ्जाता षट्शती सार्द्धा, श्लोकानामिह मङ्गलम् ॥ ५ ॥ - अनु० अङ्कतोऽपि ६५० सूत्रसहितवृत्तेर्ग्रन्थानं ७२० । इति श्रीकल्याणमन्दिर स्तोत्रवृत्तिः सम्पूर्णा । लिखितं गणित कलवादिकौशिक सहस्रांशुपण्डित १०५१श्री केसरसागरगणि शिष्यगणिअनन्तसागरेण लिपीकृतं संवत् १७६३ वर्षे मृगसिर शुदि उज्ज्वलपक्ष अष्टम्यां तिथौ इति श्री० श्री० आयुपुरे श्रीशान्तिजिनप्रसादात् ॥ श्रीरस्तु ॥ कल्याणमस्तु || मा०वि० - इत्थमिति । हे जिनेन्द्र ! इत्थं - अमुना प्रकारेण ये भव्याः तव संस्तवं रचयन्ति । ' रचयन्ति' इति क्रियापदम् । के केर्तारः ? 'भव्याः' । के ? 'ये' । कं कर्मताप १ गीति-लक्षणम् - Jain Education International "आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥ " २ ' स्याद् वाल्लोकानामिहमङ्गतः (?)' इति ग-पाठः । ३ 'ससूत्र वृत्ते ०' इति ग-पाठः । २१९ ४ क - प्रतिस्थोऽयमुल्लेखः । ग - प्रतिगतस्तु यथा - " सकल पडित शिरोमणिपण्डितश्री ५ श्रीहंसविमलगणि तत् शिष्यगणिश्री ५ श्रीकुशल विमलतत् शिष्यसंवत् १७२४ वर्षे कार्त्तिक शुदि ५ शुक्रवारे ।" घ- प्रतौ तु एवम् - श्रीलक्ष्मीविजयगणिना ( णीनां ) विनैवेन पं० रामविजयगणिना लिपीचक्रे सं० १७८५ चैत्र ०८ | For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy