SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरकृतम् २०१ रजसूशब्दः प्रथमाया जस् 'नपुंसकस्य शि:' ( सिद्ध० १-४-५५ ) इति शिरादेशः, 'धुटi प्राकू' (सिद्ध० १-४-६६ ) इति नोऽन्तः, 'न्स्महतोः' (सिद्ध० १-४-८६ ) इति दीर्घः, 'शिड्रहेऽनुस्वारः' ( सिद्ध० १ - ३ - ४० ) इति नस्यानुस्वारः, रजांसि इति सिद्धम् । तथैव नभांसि । उद्पूर्वः ष्ठाधातुः 'पः सोऽष्ट्यैष्ठवष्वष्कः' (सिद्ध० २-३-९८ ) षस्य सः 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति ठस्य थः इति स्था जातं णिग्प्रत्ययः पुगागमः कप्रत्ययः इट् 'सेटूक्तयोः' (सिद्ध० ४-३-८४ ) इति णिलोपः जसि 'उदः स्थास्तम्भः सः' (सिद्ध० १ - ३ - ४४ ) इति सस्य लुक्, 'अघोषे प्रथमोऽशिटः' (सिद्ध० १-३-५० ) इति दस्य तः, जसि उत्थापितानि जातम् । हन्धातुः कप्रत्ययः नस्य लोपः स्त्रियामापू सेर्लोपः । ग्रसूधातुः क्तप्रत्ययः । अदस् शब्दः भिस् 'आ द्वेर:' ( सिद्ध० २-१-४१ ), 'लुगस्यादेत्यपदे' (सिद्ध० २ - १ - ११३), 'मोऽवर्णस्य' (सिद्ध० २-१-४५ ) अम इति जातं 'एद् बहुभोसि' (सिद्ध० १ - ४ - ४ ), 'बहुष्वेरीः ' ( सिद्ध० २ - १ - ४९ ) अमीभिरिति सूपपन्नम् । इति एकत्रिंशत्तमवृत्तस्य विवृतोऽर्थः ॥ ३१ ॥ Those who try to harass God are caught in their own trap. Masses of dust which entirely filled up the sky and which were thrown up in rage by malevolent Kamatha failed to mar, oh Lord, even Thy loveliness. On the contrary, that very wretch whose hopes were shattered, was caught in this trap (of masses of dust ). (31) 法 यद् गर्जदूर्जितधनौघमश्रभीम 38 ॐ Jain Education International atrasoi मांसल घोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि द तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ ॥ क० वृ०—अथ दुस्तरवारि दैत्येन यन्मुक्तम् । कर्मोक्तिः । दुःखेन तीर्यत इति दुस्तरं, दुस्तरं च तद् वारि च दुस्तरवारि 'कर्मधारयः' । 'दैत्येन' कमठेन । 'मुक्तं ' तवोपरि क्षिप्तम् । कथम्भूतं दुस्तरवारि ? 'गर्जदूर्जितघनौघं' गर्जन्त ऊर्जिताः - प्रबलाः घनौघाःमेघसमूहा यत्र तत् । धनानामोघाः घनौघाः 'तत्पुरुषः, ऊर्जिताश्च ते घनौघाश्च ऊर्जितघनौघाः 'कर्मधारयः', गर्जन्त ऊर्जितघनौघा यत्र तद् 'बहुव्रीहिः' । पुनः किंलक्षणं दुस्तरवारि ? ' अदभ्रभीमभ्रश्यत्तडित् ' अदभ्रा - अतिघना भीमा - रौद्राः भ्रश्यन्त्यो - नभसः पतन्त्यः तडितो - विद्युतो यत्र तत् । भ्रश्यन्तश्च तास्तडितश्च भ्रश्यत्तडितः 'कर्मधारयः', भीमाश्च ता भ्रश्यत्तडितश्च भीमभ्रश्यत्तडितः 'कर्मधारयः', अदवा भीमभ्रश्यत्तडितो यत्र तद् 'बहुव्रीहि:' । पुनः किंविशिष्टं दुस्तरवारि ? ' मुसलमांसलघोरधारम्' मुसलवन्मां१ 'वृत्तार्थः' इति ग-पाठः । २ शकारोऽपि कचित् । भ० २६ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy