SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १२४ भक्तामर स्तोत्रम् दधानः पुमान् लक्ष्म्या – कमलया शोभया वा आश्रयते । पुनः किं० स्तोत्रस्रजम् ? ' रुचिरवर्णविचिपुष्पां' रुचिरा - मनोहरा ये वर्णा- अक्षराणि त एव (विचित्राणि) नानाप्रकाराणि पुष्पाणि - कुसुमानि यस्यां सा इति व्याख्येयम् ॥ समासा यथा - स्तोत्रमेव स्रक् स्तोत्रस्रक् ताम् । रुचिराश्च ते वर्णाश्च रुचिरवर्णाः, तएव विचि प्राणि पुष्पाणि यस्यां सा ताम् । कण्ठे गतां कण्ठगता ताम् । मानेन तुङ्गो मानतुङ्गस्तम् । अत्र काव्ये मानतुङ्ग इति कविनामख्यातिः । तथा लक्ष्मीरितिपदं मङ्गलार्थमुपन्यस्तं चक्रेश्वरीबीजं च प्रतिपदं संदर्भितम्, अन्यच्चात्र स्तोत्रे काव्येष्वव्ययबाहुल्यं शास्त्राध्येतॄणामन्ययप्रतिपत्त्यर्थमिति जयति युगादिप्रभुः || सूरिः श्री विजयप्रभप्रभुमुखा देशाच्छिशूनां हितो देशाद् वृत्तिमिमां व्यधत्त विधिना श्री मेघनामा कविः । शिष्यः श्रीसुधियां कृपादिविजयाख्यानाममुष्यां पुन र्यद् दृब्धं तदिह प्रसादसदनैः शोध्यं विशुद्धाशयैः ॥ १ ॥ - शार्दूल० ॥ इति श्रीभक्तामर स्तवराजवृत्तिः सम्पूर्णा ॥ श्रीरस्तु ॥ सकलभट्टारकशिरोमणिभट्टारक श्री श्री श्री श्री श्री १०८ श्रीविजयप्रभसूरीश्वर-चरणकमलसेवक महोपाध्यायश्री मेघविजयगणिभिर्विरचितेति श्रेयः । श्लोकसङ्ख्या ग्रन्थानं १००० ॥ संकलभट्टारक शिरोमणिभट्टारक श्री ५ श्री विजयदेवसूरीश्वरचरणकमलसेवक महोपाध्यायश्रीनयविजय गणितच्छिष्य पं० हस्तिविजयगणित च्छिष्य पं० रूपविजयगणितच्छिष्य मुनि कस्तूरविजयलिखिता ॥ संवत् १७८२ वर्षे वैशाख शुदि ३ दिने शनिवासरे । शुभं भवतु श्रीजगवल्लभप्रसादात्, लिखितं नागोरीसरामध्ये ॥ Oh master of the Jinas! the goddess of wealth spontaneously awaits on that *Mana-tunga who, in this world incessantly wears round his neck the garland of prayer prepared by me with devotion, the garland which is knitted with thy merits and which has varieagated flowers of attractive (colours in the form of ) beautiful letters. ( 44 ) Jain Education International ड X 然 竑 १ अशुद्धप्रतिप्रान्तस्थोऽयमुल्लेखः । * This word is used in two senses ( 1 ) elevated in honour or puffed up with pride and (2) the name of the poet. For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy