SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् कृतसप्तच्छदविकाशनः कमलवनप्रबोधनः काशपुष्पप्रकाशनः पाकितसर्वव्रीहितृणवल्लीप्रतानः समागच्छच्छरत्समयः कलिप्रतिच्छायः । उक्तं च "नक्षत्राण्यमलानि सम्प्रति जनो यात्येव मार्गस्थितः . " सञ्जाताश्च जैडाशयाः सकमला दोषाकरः सप्रभः। सन्तापाय त मण्डलमलं लोकस्य तीनैः करैः संवृत्तः किमयं कलिः किमु शरत्कालो न विज्ञायते ? ॥१॥"-शार्दूल. .. तत्रौ रणकेतुराजा देशसाधनाय सर्वबलेन निरगात् । गिरिकान्तारे उत्कटकर्माणं शस्त्राभ्यासं कुर्वाणं गुणवर्माणं वीक्ष्य हननायादिदेश सैन्यम् । एको वने रुद्धः सैन्येन सिंहो मृगयूथेनेव । लग्नमायोधनं शस्त्राशस्त्रि खड्गाखगि शराशरि दण्डादण्डि । क्षणेन हतप्रतिहतं सैन्यं चक्रे कुमारेण तमोवृन्दं भास्वतेव । ततो रणकेतुरुत्थितो रणाय । कुमारेण चक्रावरप्रसादाद् राजाऽपि समपास्तसमस्तशस्त्रच्छत्रकेतुः कृतो रथात् पातितश्च । वनदेवताभिर्जयरवपुरःसरं गुणवर्मशिरसि कुसुमवृष्टिः कृता । कुलीनताङ्कुशप्रेरितो नघोऽतिष्ठत् कुमारः। उक्तं च "नमन्ति सफला वृक्षा, नमन्ति कुलजा नराः।। शुष्कं काष्ठं च मूर्खाश्च, भज्यन्ते न नमन्ति च ॥१॥"-अनु० “साली भरेण तोये-ण, जलहरा फलभरेण तरुसिहरा। विणएण य सप्पुरिसा, नमन्ति न हु कस्सइ भएण ॥२॥" विलक्षो लज्जितोऽभवद् राजा, विरक्तमनाः स्वचेतसि चिन्तयामास "अर्थ धिगस्तु बहुवैरकर नराणां .. राज्यं धिगस्तु सततं बहुशङ्कनीयम् । रूपं धिगस्तु नियतं परिहीयमानं : देहं धिगस्तु परिपुष्टमपि व्रणाशि ॥१॥"-वसन्ततिलका अथ च "अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् । व्रजन्तः स्वातन्यादतुलपरितापाय मनसः । स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥१॥"-शिखरिणी समागात् । २पक्षे न इति पृथक् पदं ज्ञेयम् । ३ डलयोः सावर्ष्यात् जलाशयाः-सरोवराणि । ४ कमले. युक्तानि, पक्षे सश्रीका-धनिकाः। ५ दोषाणां-अपराधानां आकरः-समूहो यस्मिन् स दोषाकरः, दोषां-रानि करोतीति दोषाकरः-चन्द्रः। ६ क्लेशाय; अतीव धर्माय । ७ राजमण्डलं; सूर्यमण्डलम् । ८ 'भजन्ति' इति क-ख-पाठः। १ छाया शालिभैरेण तोयेन जलधराः फलभरेण तरुशिखराणि । विनयेन च सत्पुरुषा नमन्ति न खलु कस्यापि भयेन ॥ १० जयादित्यस्येदं काव्यमित्युल्लेखः सुभाषितरत्नभाण्डागारे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy